Skip to main content

Word for Word Index

durga-adhva-vat
como un camino que es muy difícil de recorrer — Śrīmad-bhāgavatam 5.14.1
vitata-adhva-jihvaḥ
cuya lengua era como una ancha avenida — Śrīmad-bhāgavatam 10.12.17
durga-adhva-kṛcchrataḥ
aunque les costó mucho bajar por aquel accidentado camino — Śrīmad-bhāgavatam 10.13.32
vāta-adhva
cavidades de aire — CC Ādi-līlā 5.72
adhvā
la senda de la liberación. — Śrīmad-bhāgavatam 1.13.29
el sendero — Śrīmad-bhāgavatam 5.10.9
jīva-loka-bhava-adhvā
el sendero de la existencia material del alma condicionada — Śrīmad-bhāgavatam 5.13.26