Skip to main content

Word for Word Index

adhaḥ
hacia abajo — Bg. 15.1, Bg. 15.2, Bg. 15.2, Śrīmad-bhāgavatam 1.7.37, Śrīmad-bhāgavatam 2.5.36
en el suelo — Śrīmad-bhāgavatam 3.1.19
debajo — Śrīmad-bhāgavatam 3.7.26
hacia abajo — Śrīmad-bhāgavatam 3.30.10, Śrīmad-bhāgavatam 4.29.9, Śrīmad-bhāgavatam 7.3.4
abajo — Śrīmad-bhāgavatam 4.25.45, Śrīmad-bhāgavatam 6.7.14, CC Madhya-līlā 22.30, CC Madhya-līlā 24.131, CC Madhya-līlā 24.141, CC Madhya-līlā 25.32
hacia abajo. — Śrīmad-bhāgavatam 4.26.8, Śrīmad-bhāgavatam 8.11.5
bajo — Śrīmad-bhāgavatam 4.29.30-31
por debajo — Śrīmad-bhāgavatam 6.8.34
a condiciones de vida infernal. — Śrīmad-bhāgavatam 7.15.21
a una condición de vida infernal — Śrīmad-bhāgavatam 8.21.33
de nuevo a la existencia material — Śrīmad-bhāgavatam 10.2.32
hasta el pie de la colina Govardhana — Śrīmad-bhāgavatam 10.13.31
upari adhaḥ
desde la cima hasta el fondo — Śrīmad-bhāgavatam 1.5.18
adhaḥ-vadanam
con la cara dirigida hacia abajo — Śrīmad-bhāgavatam 1.14.23
adhaḥ-patantam
deslizándose hacia abajo — Śrīmad-bhāgavatam 3.1.41
adhaḥ-mukhī
con su rostro bajo — Śrīmad-bhāgavatam 3.14.33
la cabeza gacha — Śrīmad-bhāgavatam 3.23.50
adhaḥ adhaḥ
descendiendo al mundo material. — Śrīmad-bhāgavatam 3.15.36
hacia abajo — Śrīmad-bhāgavatam 5.17.6
adhaḥ-śirāḥ
con la cabeza hacia abajo — Śrīmad-bhāgavatam 5.26.28
adhaḥ bhuvaḥ
a las profundidades de la región infernal. — Śrīmad-bhāgavatam 6.2.31
adhaḥ-mukham
cabizbajo — Śrīmad-bhāgavatam 7.5.48
upari-adhaḥ
arriba y abajo — Śrīmad-bhāgavatam 7.8.28, CC Ādi-līlā 5.18
adhaḥ ca
y hacia abajo — Śrīmad-bhāgavatam 8.7.13
adhaḥ-svapnam
acostarse en el suelo — Śrīmad-bhāgavatam 8.16.48
adhaḥ tamaḥ
hacia la oscuridad del infierno. — Śrīmad-bhāgavatam 9.3.21
adhaḥ-śayānasya
que fue puesto debajo de la carreta de mano — Śrīmad-bhāgavatam 10.7.7