Skip to main content

Word for Word Index

adbhuta
sobrehumano — Śrīmad-bhāgavatam 1.11.16-17
muy maravillosa — Śrīmad-bhāgavatam 1.15.8, CC Madhya-līlā 5.1
maravillosa — Śrīmad-bhāgavatam 1.18.17, CC Madhya-līlā 2.50, CC Madhya-līlā 20.180, CC Antya-līlā 3.145, CC Antya-līlā 15.65, CC Antya-līlā 18.102
maravilloso — Śrīmad-bhāgavatam 2.4.8, Śrīmad-bhāgavatam 2.6.43-45, CC Madhya-līlā 1.257, CC Madhya-līlā 1.261, CC Madhya-līlā 2.14, CC Madhya-līlā 2.44, CC Madhya-līlā 9.292, CC Antya-līlā 3.171, CC Antya-līlā 17.67
maravilloso — Śrīmad-bhāgavatam 3.10.10, Śrīmad-bhāgavatam 9.5.6, CC Ādi-līlā 4.185, CC Ādi-līlā 12.21, CC Ādi-līlā 14.79, CC Madhya-līlā 22.133, CC Madhya-līlā 24.195
maravillosa — Śrīmad-bhāgavatam 4.9.65, Śrīmad-bhāgavatam 4.18.20, Śrīmad-bhāgavatam 7.8.17, Śrīmad-bhāgavatam 10.12.35, CC Ādi-līlā 4.138, CC Ādi-līlā 7.11, CC Ādi-līlā 8.42, CC Ādi-līlā 14.80
muy maravillosas — Śrīmad-bhāgavatam 7.8.19-22
adbhuta-karmaṇā
por aquel que realiza toda obra sobrehumana — Śrīmad-bhāgavatam 1.8.46
adbhuta-karmaṇaḥ
quien actúa de un modo maravilloso. — Śrīmad-bhāgavatam 1.18.1
de aquel que actúa de un modo muy maravilloso — Śrīmad-bhāgavatam 8.12.31
cuyas actividades son maravillosas — Śrīmad-bhāgavatam 8.23.30, Śrīmad-bhāgavatam 8.24.1
adbhuta-krama
aquel cuyos actos siempre son muy maravillosos — Śrīmad-bhāgavatam 2.7.46
adbhuta-vīryasya
de aquel que posee potencias maravillosas — Śrīmad-bhāgavatam 2.8.2
adbhuta-darpaṇaḥ
la maravillosa fuente de manifestación — Śrīmad-bhāgavatam 6.5.17
adbhuta-karmanaḥ
cuyos actos son maravillosos — Śrīmad-bhāgavatam 6.17.27
adbhuta-siṁhāya
a Tu maravillosa forma de león, Nṛsiṁhadeva — Śrīmad-bhāgavatam 7.10.10
adbhuta-kāraṇāya
la maravillosa causa de todo — Śrīmad-bhāgavatam 8.3.15
adbhuta-eṇa-vapuṣā
por un ciervo hecho de oro — Śrīmad-bhāgavatam 9.10.10
adbhuta-darśana
al ver la sorprendente calamidad (que el carro con su pesada carga se había roto sobre el bebé, que seguía acostado sin herida alguna) — Śrīmad-bhāgavatam 10.7.8
adbhuta-arbhakam
aquel niño maravilloso que era diferente de los niños corrientes.Śrīmad-bhāgavatam 10.7.27