Skip to main content

Word for Word Index

adaḥ
la forma del puruṣaŚrīmad-bhāgavatam 1.3.4
compasión — Śrīmad-bhāgavatam 2.2.27
este universo. — Śrīmad-bhāgavatam 2.5.33
estos universos — Śrīmad-bhāgavatam 3.21.19
ese — Śrīmad-bhāgavatam 3.29.43, Śrīmad-bhāgavatam 4.1.53, Śrīmad-bhāgavatam 5.24.2
esto — Śrīmad-bhāgavatam 4.7.27, Śrīmad-bhāgavatam 5.11.7
eso — Śrīmad-bhāgavatam 4.9.12
el fuego — Śrīmad-bhāgavatam 4.23.16
en este mundo creado — Śrīmad-bhāgavatam 5.7.14
aquel que come — Śrīmad-bhāgavatam 5.26.18
el brillo — Śrīmad-bhāgavatam 7.12.29-30
este — Śrīmad-bhāgavatam 7.13.4
de la manifestación cósmica material — Śrīmad-bhāgavatam 8.12.11
esta — Śrīmad-bhāgavatam 8.24.29
directamente — Śrīmad-bhāgavatam 10.1.43
esa — Śrīmad-bhāgavatam 10.3.30
ese universo — CC Ādi-līlā 1.12, CC Ādi-līlā 6.4
ésos (el nombre, la forma, las cualidades, etc., de Kṛṣṇa). — CC Madhya-līlā 17.136
trascendental — CC Madhya-līlā 25.36
ésa — Īśo Invocación
śva-adaḥ
un comedor de perros — Śrīmad-bhāgavatam 3.33.6, CC Madhya-līlā 16.186
el que come perros — Śrīmad-bhāgavatam 6.13.8-9
un comedor de perros — CC Madhya-līlā 18.125
piṣṭa-adaḥ
que vive a base de harina — Śrīmad-bhāgavatam 6.6.43
śaśa-adaḥ
Śaśāda («el que comió un conejo») — Śrīmad-bhāgavatam 9.6.11
puruṣa-adaḥ
un rākṣasa, un caníbal — Śrīmad-bhāgavatam 10.4.15