Skip to main content

Word for Word Index

abhūt
ocurrirá — Śrīmad-bhāgavatam 1.5.17
se volvieron — Śrīmad-bhāgavatam 1.15.21
se puso — Śrīmad-bhāgavatam 1.18.29
que ocurra — Śrīmad-bhāgavatam 1.19.3
se convirtió así — Śrīmad-bhāgavatam 2.1.30
ocurrió. — Śrīmad-bhāgavatam 2.5.22
generado — Śrīmad-bhāgavatam 2.5.25, Śrīmad-bhāgavatam 2.5.26-29, Śrīmad-bhāgavatam 9.22.18-19
se volvió — Śrīmad-bhāgavatam 2.5.26-29, Śrīmad-bhāgavatam 10.9.15
aparecieron — Śrīmad-bhāgavatam 2.7.5
se quedó — Śrīmad-bhāgavatam 3.2.4
generada — Śrīmad-bhāgavatam 3.5.30, Śrīmad-bhāgavatam 8.5.37
se volvió así — Śrīmad-bhāgavatam 3.6.30, Śrīmad-bhāgavatam 3.8.20
generado. — Śrīmad-bhāgavatam 3.8.15
se manifestó — Śrīmad-bhāgavatam 3.11.35, Śrīmad-bhāgavatam 3.12.52, Śrīmad-bhāgavatam 3.20.16, Śrīmad-bhāgavatam 3.26.32, Śrīmad-bhāgavatam 3.26.41, Śrīmad-bhāgavatam 3.26.44, Śrīmad-bhāgavatam 4.23.11
comenzó a existir — Śrīmad-bhāgavatam 3.11.36
se volvió — Śrīmad-bhāgavatam 3.12.54, Śrīmad-bhāgavatam 3.28.22, Śrīmad-bhāgavatam 4.1.14, Śrīmad-bhāgavatam 6.2.26, Śrīmad-bhāgavatam 8.21.4, Śrīmad-bhāgavatam 9.9.18, Śrīmad-bhāgavatam 10.5.18, CC Madhya-līlā 14.181
Se transformó — Śrīmad-bhāgavatam 3.13.19
había — Śrīmad-bhāgavatam 3.14.3, Śrīmad-bhāgavatam 7.2.28, Śrīmad-bhāgavatam 8.7.18, Śrīmad-bhāgavatam 8.8.38
brotó — Śrīmad-bhāgavatam 3.20.16
nació — Śrīmad-bhāgavatam 3.26.29, Śrīmad-bhāgavatam 6.6.15, Śrīmad-bhāgavatam 8.13.10, Śrīmad-bhāgavatam 9.4.13, Śrīmad-bhāgavatam 9.6.20, Śrīmad-bhāgavatam 9.13.14, Śrīmad-bhāgavatam 9.16.28, Śrīmad-bhāgavatam 9.22.4-5, Śrīmad-bhāgavatam 9.22.11, Śrīmad-bhāgavatam 9.24.3-4, Śrīmad-bhāgavatam 9.24.3-4, Śrīmad-bhāgavatam 9.24.12, Śrīmad-bhāgavatam 9.24.12, Śrīmad-bhāgavatam 9.24.37
se produjo — Śrīmad-bhāgavatam 3.26.38
apareció — Śrīmad-bhāgavatam 3.26.60, Śrīmad-bhāgavatam 4.1.33, Śrīmad-bhāgavatam 7.9.33, Śrīmad-bhāgavatam 9.20.2, Śrīmad-bhāgavatam 9.20.3
ella se volvió — Śrīmad-bhāgavatam 3.33.21
se transformó — Śrīmad-bhāgavatam 3.33.32
era — Śrīmad-bhāgavatam 4.4.22, Śrīmad-bhāgavatam 6.8.27-28, Śrīmad-bhāgavatam 7.4.30, Śrīmad-bhāgavatam 8.4.7
ha venido — Śrīmad-bhāgavatam 4.5.7
Se hizo — Śrīmad-bhāgavatam 4.7.18, Śrīmad-bhāgavatam 6.9.28
llegó a ser — Śrīmad-bhāgavatam 4.12.38
fue — Śrīmad-bhāgavatam 4.13.21, Śrīmad-bhāgavatam 8.2.30, Śrīmad-bhāgavatam 9.2.21, Śrīmad-bhāgavatam 9.2.26, Śrīmad-bhāgavatam 9.7.22, Śrīmad-bhāgavatam 9.12.3-4, Śrīmad-bhāgavatam 9.13.13, Śrīmad-bhāgavatam 9.22.9, Śrīmad-bhāgavatam 9.23.30-31, CC Madhya-līlā 14.189, CC Madhya-līlā 22.136
se puso — Śrīmad-bhāgavatam 4.25.11
se hizo — Śrīmad-bhāgavatam 4.26.9
became — Śrīmad-bhāgavatam 4.31.2
se volviese — Śrīmad-bhāgavatam 5.1.4
entró personalmente en el momento de la creación — Śrīmad-bhāgavatam 5.20.44
había. — Śrīmad-bhāgavatam 6.14.12, Śrīmad-bhāgavatam 9.24.27
se hizo. — Śrīmad-bhāgavatam 6.14.42
comenzó — Śrīmad-bhāgavatam 8.1.21
se volvieron — Śrīmad-bhāgavatam 8.2.30
fueron posibles — Śrīmad-bhāgavatam 8.5.40, Śrīmad-bhāgavatam 8.5.42
se generó — Śrīmad-bhāgavatam 8.8.3, Śrīmad-bhāgavatam 8.8.6