Skip to main content

Word for Word Index

ā-abdam
durante un año — Śrīmad-bhāgavatam 10.13.26, Śrīmad-bhāgavatam 10.13.42
durante un año (medido en la escala humana) — Śrīmad-bhāgavatam 10.13.40
ā sma abhipṛcche
yo estoy preguntando — Śrīmad-bhāgavatam 3.24.34
ā-mānasa-acalāt
hasta la montaña Mānasa — Śrīmad-bhāgavatam 4.16.14
ā-udaya-adreḥ
desde la montaña en que antes se ve el Sol — Śrīmad-bhāgavatam 4.16.20
ā-kalpa-antam
hasta el fin del milenio — Śrīmad-bhāgavatam 5.19.9
hasta el final de la creación — Śrīmad-bhāgavatam 5.23.3
dyāv-ā-pṛthivyoḥ antareṇa
entre las partes superior e inferior del universo — Śrīmad-bhāgavatam 5.22.5
ā-aṅghri-mastakam
desde los pies a lo alto de la cabeza — Śrīmad-bhāgavatam 10.13.49
ā-jānu-lambita-bhuja
brazos que llegan hasta las rodillas — CC Ādi-līlā 3.44
ā-brahma-bhuvanāt
hasta Brahmaloka — Śrīmad-bhāgavatam 3.27.27
ā-brahma
hasta el planeta Brahmaloka — Bg. 8.16
comenzando con el Señor Brahmā — Śrīmad-bhāgavatam 5.14.29
ā-bāla-vṛddha
desde los niños a los más ancianos — CC Madhya-līlā 4.83
ā-bāla
de los niños. — CC Madhya-līlā 7.81
ā-caṇḍāla
incluso a los más bajos de los hombres, los caṇḍālasCC Madhya-līlā 15.41
incluso al más bajo entre los hombres, el caṇḍālaCC Madhya-līlā 15.108
ā-caṇḍālam
incluso para los caṇḍālasCC Madhya-līlā 15.110
ā-caṇḍāle
incluso entre los intocables — CC Ādi-līlā 4.40
a todos, incluso a la persona más baja — CC Madhya-līlā 1.251
ā-janma
desde la infancia — CC Madhya-līlā 9.25
desde mi nacimiento — CC Madhya-līlā 10.175
desde el nacimiento — CC Antya-līlā 6.311
ā-kalpam
para el tiempo que dura la creación — Śrīmad-bhāgavatam 5.20.41
ā-kaṇṭha pūriyā
llenándose hasta la garganta — CC Madhya-līlā 11.209
ā-sindhu-nadī
hasta los límites del río Sindhu — CC Ādi-līlā 10.87
ā-nīla-niṣadha-āyatau
hacia el norte hasta el monte Nīla, y hacia el sur hasta el monte Niṣadha — Śrīmad-bhāgavatam 5.16.10
ā-pāmaram
incluso hasta los más bajos de los hombres — CC Madhya-līlā 23.1
ā-pṛthivyoḥ
de la tierra — Bg. 11.20
ā-sama-āvartanāt
hasta completar el brahmacarya-āśramaŚrīmad-bhāgavatam 5.9.4
ā-vaṭubhyaḥ
a los que tienen aspecto de niño — Śrīmad-bhāgavatam 5.13.23
ā-viriñcāt
comenzando con el Señor Brahmā — Śrīmad-bhāgavatam 5.15.13
ā
hasta el límite de — Śrīmad-bhāgavatam 2.3.12
de todas partes — Śrīmad-bhāgavatam 4.4.6
incluso hasta — Śrīmad-bhāgavatam 7.14.11