Skip to main content

Word for Word Index

pragṛhīta-aṅghri-padmam
siendo sus pies de loto el refugio aceptado. — Śrīmad-bhāgavatam 4.6.5
tvat-aṅghri
tus pies — Śrīmad-bhāgavatam 4.25.28
Tus pies de loto — Śrīmad-bhāgavatam 4.30.32
ṣaṭ-aṅghri
de abejorros — Śrīmad-bhāgavatam 4.29.53, Śrīmad-bhāgavatam 4.29.54
tat-aṅghri
de Sus pies de loto — Śrīmad-bhāgavatam 5.1.35
de los pies de loto del Señor Viṣṇu — CC Madhya-līlā 22.136
aṅghri-kamala
de pies de loto — Śrīmad-bhāgavatam 5.25.4
īśa-aṅghri
de los pies de loto del Señor — Śrīmad-bhāgavatam 6.2.17
kṛṣṇa-aṅghri-padma
de los pies de loto del Señor Kṛṣṇa — Śrīmad-bhāgavatam 6.3.33
yaviṣṭha-aṅghri
a los pies de loto de alguien más joven — Śrīmad-bhāgavatam 6.7.33
aṅghri-padmaḥ
cuyos pies de loto — Śrīmad-bhāgavatam 6.8.12
aṅghri-yugaḥ
cuyos dos pies — Śrīmad-bhāgavatam 7.4.9-12
cintita-aṅghri-dvandvam
pensar en tus dos pies de loto — Śrīmad-bhāgavatam 8.7.33
aṅghri-tale
por debajo de los pies, o en la planta — Śrīmad-bhāgavatam 8.20.23
aṅghri-pallavaḥ
Sus pies de loto. — Śrīmad-bhāgavatam 9.11.36
baddha-setu-bhuja-uru-aṅghri
cuyos brazos, muslos y pies eran como sólidos puentes — Śrīmad-bhāgavatam 10.6.15-17
mṛdu-aṅghri-hatam
golpeado por Sus hermosas y delicadas piernas — Śrīmad-bhāgavatam 10.7.7
aṅghri-bandhau
las raíces de los dos árboles — Śrīmad-bhāgavatam 10.10.27
yāvat kara-aṅghri-ādikam
con la medida exacta de las piernas y los brazos de sus cuerpos — Śrīmad-bhāgavatam 10.13.19
ā-aṅghri-mastakam
desde los pies a lo alto de la cabeza — Śrīmad-bhāgavatam 10.13.49
aṅghri-yugmam
los pies de loto — Śrīmad-bhāgavatam 10.13.62
aṅghri-paṅkaja
pies como el loto — CC Ādi-līlā 5.141
pies de loto — CC Madhya-līlā 20.306
śekharita-aṅghri-reṇuḥ
el polvo de cuyos pies de loto es la corona — CC Ādi-līlā 6.73
tava aṅghri
de Tus pies de loto — CC Madhya-līlā 8.147
de Tus pies de loto — CC Madhya-līlā 24.54
aṅghri-saroja
de los pies de loto — CC Madhya-līlā 8.224, CC Madhya-līlā 9.123
aṅghri-padma-sudhāya
con el néctar de los pies de loto de Kṛṣṇa — CC Madhya-līlā 8.226
tava-aṅghri
de Tus pies de loto — CC Madhya-līlā 9.114
aṅghri-sevane
con servicio de los pies de loto. — CC Madhya-līlā 22.130
aṅghri-pāḥ
los árboles — CC Madhya-līlā 23.114
dhṛta-aṅghri-padmaḥ
cuyos pies de loto son atados — CC Madhya-līlā 25.128