Skip to main content

Word for Word Index

anulipta-aṅgaḥ
con todo el cuerpo ungido con pasta de sándalo — Śrīmad-bhāgavatam 7.13.41
anāvṛta-aṅgaḥ
cuerpo descubierto — Śrīmad-bhāgavatam 5.9.9-10
aṅgaḥ
diferentes partes del cuerpo — Śrīmad-bhāgavatam 1.6.17
Aṅga — Śrīmad-bhāgavatam 2.7.43-45
cuerpo — Śrīmad-bhāgavatam 3.13.28
sus miembros — Śrīmad-bhāgavatam 3.30.7, Śrīmad-bhāgavatam 4.14.44
una parte — Śrīmad-bhāgavatam 4.3.19
su cuerpo — Śrīmad-bhāgavatam 4.12.18
el rey Aṅga — Śrīmad-bhāgavatam 4.13.25, Śrīmad-bhāgavatam 4.13.29
sarva-aṅgaḥ
todas las partes del cuerpo — Śrīmad-bhāgavatam 3.2.5
por todo el cuerpo — Śrīmad-bhāgavatam 3.31.6, Śrīmad-bhāgavatam 4.26.12
cuyo cuerpo entero — Śrīmad-bhāgavatam 5.26.15
saṁhanana-aṅgaḥ
cuyos miembros eran firmes — Śrīmad-bhāgavatam 5.9.9-10
con miembros muy robustos — Śrīmad-bhāgavatam 5.10.1
tener un cuerpo recio y tolerante — Śrīmad-bhāgavatam 5.10.6
nivīta-aṅgaḥ
cuyo cuerpo estaba adornado desde el cuello hasta los pies — Śrīmad-bhāgavatam 6.4.35-39
ṛju-aṅgaḥ
el cuerpo derecho, perpendicular — Śrīmad-bhāgavatam 7.15.31
nata-aṅgaḥ
postrándose — Śrīmad-bhāgavatam 10.3.12
kaṇṭaka-viddha-aṅgaḥ
la persona en cuyo cuerpo ha sufrido el pinchazo de un alfiler — Śrīmad-bhāgavatam 10.10.14
dhūli-dhūsarita-aṅgaḥ tvam
tienes todo el cuerpo cubierto de polvo y arena — Śrīmad-bhāgavatam 10.11.18