Skip to main content

Word for Word Index

daśa-aṁśa-adhika-aṁśena
con una décima parte de la anterior — Śrīmad-bhāgavatam 5.16.8
aṁśa
porción plenaria — Śrīmad-bhāgavatam 1.3.5, CC Madhya-līlā 20.161
porciones plenarias — Śrīmad-bhāgavatam 1.3.28, CC Madhya-līlā 9.143, CC Madhya-līlā 20.156
expansión plenaria puruṣaŚrīmad-bhāgavatam 3.5.28
parcialmente — Śrīmad-bhāgavatam 3.5.36
parte integral — Śrīmad-bhāgavatam 3.5.38
expansión plenaria — Śrīmad-bhāgavatam 4.8.6
parte de — Śrīmad-bhāgavatam 4.8.6
de una parte — Śrīmad-bhāgavatam 4.13.39
de Su parte integral, el guṇa-avatāra, Brahmā — Śrīmad-bhāgavatam 8.5.21
mahat-aṁśa-yuktaḥ
acompañado por la porción plenaria del mahat-tattvaŚrīmad-bhāgavatam 3.2.15
aṁśa-yogena
mezclado en parte — Śrīmad-bhāgavatam 3.5.33
māyā-aṁśa
y energía externa — Śrīmad-bhāgavatam 3.5.35
sva-aṁśa-kalayā
Mi propia porción plenaria — Śrīmad-bhāgavatam 3.21.32
aṁśa-bhūtā
siendo una expansión plenaria — Śrīmad-bhāgavatam 4.1.4
aṁśa-bhūtāḥ
expansiones plenarias — Śrīmad-bhāgavatam 4.1.31
aṁśa-aṁśāḥ
partes integrales de Tu cuerpo — Śrīmad-bhāgavatam 4.7.43
partes de Tu porción plenaria — Śrīmad-bhāgavatam 6.16.35
aṁśa-kalayā
mediante una expansión de Mi forma personal — Śrīmad-bhāgavatam 5.3.18
yat-aṁśa-viddhāḥ
bajo la influencia de los rayos del Brahman, o del Señor Supremo — Śrīmad-bhāgavatam 6.16.24
aṁśa-aṁśa-sambhavaḥ
encarnación de la porción plenaria de una porción plenaria — Śrīmad-bhāgavatam 8.8.34
ātma-aṁśa-bhūtām
una potencia del Alma Suprema — Śrīmad-bhāgavatam 8.12.42
aṁśa-aṁśena
con una expansión de una porción plenaria — Śrīmad-bhāgavatam 9.10.2
nārāyaṇa-aṁśa-aṁśam
la porción plenaria de la porción plenaria de Nārāyaṇa — Śrīmad-bhāgavatam 9.15.17-19
aṁśa-aṁśa-sambhūtam
una encarnación parcial plenaria — Śrīmad-bhāgavatam 9.20.19
aṁśa-bhuvaḥ
una representación parcial — Śrīmad-bhāgavatam 9.20.23
aṁśa-bhāgena
mediante Mi expansión plenaria — Śrīmad-bhāgavatam 10.2.9
con todas Sus opulencias potenciales (ṣaḍ-aiśvarya-pūrṇa)Śrīmad-bhāgavatam 10.2.16
en la plenitud de Tu potencia, con diversas partes integrales — Śrīmad-bhāgavatam 10.10.34-35