Skip to main content

Word for Word Index

añjasā
facilitado — Śrīmad-bhāgavatam 1.1.9
en realidad. — Śrīmad-bhāgavatam 1.14.7
perfectamente bien — Śrīmad-bhāgavatam 2.7.19
completamente. — Śrīmad-bhāgavatam 2.9.1
resumidamente. — Śrīmad-bhāgavatam 2.10.2
rápidamente — Śrīmad-bhāgavatam 3.1.31, Śrīmad-bhāgavatam 3.5.46, Śrīmad-bhāgavatam 4.3.21, Śrīmad-bhāgavatam 5.1.6, Śrīmad-bhāgavatam 7.7.29
en detalle — Śrīmad-bhāgavatam 3.4.18
totalmente — Śrīmad-bhāgavatam 3.5.39
completamente — Śrīmad-bhāgavatam 3.12.19, Śrīmad-bhāgavatam 4.30.32
elaboradamente — Śrīmad-bhāgavatam 3.13.4
fácilmente — Śrīmad-bhāgavatam 3.16.19, Śrīmad-bhāgavatam 4.9.11, Śrīmad-bhāgavatam 4.12.37, Śrīmad-bhāgavatam 4.22.25, Śrīmad-bhāgavatam 4.31.7, Śrīmad-bhāgavatam 6.7.32, Śrīmad-bhāgavatam 7.14.1, Śrīmad-bhāgavatam 7.15.25
al momento — Śrīmad-bhāgavatam 3.19.37
en total — Śrīmad-bhāgavatam 3.21.29
inmediatamente — Śrīmad-bhāgavatam 3.25.28
verdaderamente — Śrīmad-bhāgavatam 3.27.28-29
instantáneamente — Śrīmad-bhāgavatam 3.29.19
por completo — Śrīmad-bhāgavatam 4.10.30, Śrīmad-bhāgavatam 5.24.20
sin dificultad — Śrīmad-bhāgavatam 4.16.8, Śrīmad-bhāgavatam 5.22.4, Śrīmad-bhāgavatam 7.15.74
con gran facilidad. — Śrīmad-bhāgavatam 4.18.4
sin tardanza — Śrīmad-bhāgavatam 4.22.15
felizmente — Śrīmad-bhāgavatam 4.24.59
directamente — Śrīmad-bhāgavatam 5.3.8, Śrīmad-bhāgavatam 5.5.35, Śrīmad-bhāgavatam 5.13.26
en suma, o de hecho — Śrīmad-bhāgavatam 5.12.4
pronto — Śrīmad-bhāgavatam 5.17.24
con gran facilidad — Śrīmad-bhāgavatam 6.8.35, Śrīmad-bhāgavatam 7.9.19
en realidad — Śrīmad-bhāgavatam 6.18.42
fácilmente. — Śrīmad-bhāgavatam 7.1.20
sin dificultad. — Śrīmad-bhāgavatam 7.12.17
fácil, total o directamente — Śrīmad-bhāgavatam 8.9.28
muy pronto — Śrīmad-bhāgavatam 8.24.51, Śrīmad-bhāgavatam 9.16.8
fácilmente con su poder místico — Śrīmad-bhāgavatam 9.9.22
con gran facilidad.Śrīmad-bhāgavatam 10.8.26
con todo ello unido, no podemos entenderlas — Śrīmad-bhāgavatam 10.8.41