Skip to main content

Word for Word Index

rāmacandra-purī-bhaye
por miedo a Rāmacandra Purī — CC Madhya-līlā 1.266
por la restricción de Rāmacandra Purī — CC Antya-līlā 10.156
rāmacandra-purī-bhayāt
por temor a Rāmacandra Purī — CC Antya-līlā 8.1
purī-bhāratīra saṅge
con Paramānanda Purī y Brahmānanda Bhāratī — CC Antya-līlā 11.87
brahmānanda purī
Brahmānanda Purī — CC Ādi-līlā 9.13-15
campā-purī
la ciudad de Campāpurī — Śrīmad-bhāgavatam 9.8.1
purī dekhi’
al ver a Mādhavendra Purī — CC Madhya-līlā 4.156
purī-dvaye
en dos purīs, a saber: Mathurā-purī y Dvārakā-purī — CC Madhya-līlā 19.193
en Dvārakā y en Mathurā — CC Madhya-līlā 20.398
purī-dāsa
Purī dāsa — CC Antya-līlā 12.46-47, CC Antya-līlā 12.49, CC Antya-līlā 16.65
Purīdāsa — CC Antya-līlā 16.73
purī-gosāñi-saṅge
con Purī Gosvāmī — CC Madhya-līlā 1.149
purī-gosāñi
Mādhavendra Purī — CC Madhya-līlā 4.75, CC Madhya-līlā 4.83, CC Madhya-līlā 4.91, CC Madhya-līlā 4.103, CC Madhya-līlā 4.105, CC Madhya-līlā 4.119, CC Madhya-līlā 4.135, CC Madhya-līlā 17.177, CC Antya-līlā 8.19
Paramānanda Purī — CC Madhya-līlā 9.170, CC Madhya-līlā 10.128, CC Madhya-līlā 12.156, CC Antya-līlā 2.129, CC Antya-līlā 2.134
Īśvara Purī — CC Madhya-līlā 10.136
Paramānanda Purī — CC Madhya-līlā 15.184-185, CC Madhya-līlā 16.127-129
Paramānanda Gosāñi — CC Antya-līlā 2.137
Rāmacandra Purī — CC Antya-līlā 8.8
purī gosāñi
Paramānanda Purī — CC Madhya-līlā 9.168
Rāmacandra Purī — CC Antya-līlā 8.70
purī-gosāñi kahe
Purī Gosāñi dijo — CC Antya-līlā 14.115
rāmacandra-purī-gosāñi
un sannyāsī llamado Rāmacandra Purī — CC Antya-līlā 8.7
purī-gosāñira
de Mādhavendra Purī — CC Madhya-līlā 4.108, CC Madhya-līlā 4.175, CC Madhya-līlā 4.210, CC Madhya-līlā 17.185, CC Antya-līlā 8.37
Mādhavendra Purī — CC Madhya-līlā 4.152
de Purī Gosāñi, Mādhavendra Purī — CC Madhya-līlā 4.153
de Paramānanda Purī — CC Madhya-līlā 9.168
de Īśvara Purī — CC Madhya-līlā 10.132
de Paramānanda Purī — CC Madhya-līlā 15.194
purī kahe
Mādhavendra Purī preguntó al niño — CC Madhya-līlā 4.27
Mādhavendra Purī dijo — CC Madhya-līlā 4.166
Paramānanda Purī contestó — CC Madhya-līlā 10.98
kahe Purī
Rāmacandra Purī dijo — CC Antya-līlā 8.12
keśava-purī
Keśava Purī — CC Ādi-līlā 9.13-15
purī kāmakoṣṭhī
a Kāmakoṣṭhī-purī. — CC Madhya-līlā 9.177
kāśī-purī
a Benarés. — CC Ādi-līlā 16.18
purī kṛṣṇānanda
Kṛṣṇānanda Purī — CC Ādi-līlā 9.13-15
madhu-purī
Mathurā — Śrīmad-bhāgavatam 7.14.30-33
Mathurā — CC Madhya-līlā 19.102, CC Madhya-līlā 19.106
la ciudad trascendental conocida como Mathurā — El upadeśāmṛta 9
śrī mādhava-purī
a Mādhavendra Purī — CC Ādi-līlā 9.10