Skip to main content

Word for Word Index

brahma-ṛṣayaḥ
ṛṣis entre los brāhmaṇasŚrīmad-bhāgavatam 1.9.5
grandes sabios con conocimiento espiritual — Śrīmad-bhāgavatam 4.1.40
¡oh, sabios entre los brāhmaṇas! — Śrīmad-bhāgavatam 4.2.9
los brahmarṣisŚrīmad-bhāgavatam 4.3.4
los grandes santos y brāhmaṇasŚrīmad-bhāgavatam 6.13.18
ṛṣayaḥ ca
y los siete sabios — Śrīmad-bhāgavatam 8.13.28
deva-ṛṣayaḥ
ṛṣis entre los semidioses — Śrīmad-bhāgavatam 1.9.5
mahā-ṛṣayaḥ
las grandes personas santas — Śrīmad-bhāgavatam 8.18.13
los grandes sabios — Śrīmad-bhāgavatam 9.13.12
sa-mahā-ṛṣayaḥ
con los grandes sabios. — Śrīmad-bhāgavatam 6.12.30
parama-ṛṣayaḥ
los grandes sabios — Śrīmad-bhāgavatam 4.2.4, Śrīmad-bhāgavatam 4.19.18, Śrīmad-bhāgavatam 5.1.27
pūrva-ṛṣayaḥ
los sabios anteriores a ti, como Bhṛgu — Śrīmad-bhāgavatam 7.3.19
rāja-ṛṣayaḥ
ṛṣis entre los reyes — Śrīmad-bhāgavatam 1.9.5
muy grandes reyes santos — Śrīmad-bhāgavatam 5.14.40
todos los reyes fueron santos — Śrīmad-bhāgavatam 9.20.1
sapta ṛṣayaḥ
los siete grandes sabios (comenzando por Marīci) — Śrīmad-bhāgavatam 5.17.3
sapta-ṛṣayaḥ
los siete sabios santos — Śrīmad-bhāgavatam 5.23.5
los siete sabios — Śrīmad-bhāgavatam 8.13.5, Śrīmad-bhāgavatam 8.13.15-16, Śrīmad-bhāgavatam 8.18.16
sura-ṛṣayaḥ
los semidioses y los grandes sabios — Śrīmad-bhāgavatam 4.24.63
śrī-ṛṣayaḥ ūcuḥ
los grandes sabios dijeron — Śrīmad-bhāgavatam 7.8.43
ṛṣayaḥ ūcuḥ
los buenos sabios dijeron — Śrīmad-bhāgavatam 1.18.11
los glorificados sabios dijeron — Śrīmad-bhāgavatam 3.13.34
los sabios dijeron — Śrīmad-bhāgavatam 4.15.3
ṛṣayaḥ
sabios — Bg. 10.12-13, Śrīmad-bhāgavatam 1.1.4, Śrīmad-bhāgavatam 2.7.39
los sabios — Śrīmad-bhāgavatam 1.1.6
todos los sabios — Śrīmad-bhāgavatam 1.3.27
sabios eruditos — Śrīmad-bhāgavatam 1.4.23
todos los ṛṣisŚrīmad-bhāgavatam 1.6.30
grandes sabios — Śrīmad-bhāgavatam 2.6.30
los sabios eruditos — Śrīmad-bhāgavatam 2.7.10
los sabios — Śrīmad-bhāgavatam 3.5.41, Śrīmad-bhāgavatam 3.16.16, Śrīmad-bhāgavatam 3.21.29, Śrīmad-bhāgavatam 3.22.29-30, Śrīmad-bhāgavatam 3.24.25, Śrīmad-bhāgavatam 4.2.5, Śrīmad-bhāgavatam 4.7.34, Śrīmad-bhāgavatam 4.14.34, Śrīmad-bhāgavatam 8.1.24
grandes sabios — Śrīmad-bhāgavatam 3.9.10, Śrīmad-bhāgavatam 4.1.8, Śrīmad-bhāgavatam 5.21.17, Śrīmad-bhāgavatam 8.3.6, Śrīmad-bhāgavatam 8.12.34, Śrīmad-bhāgavatam 10.13.39
los siete famosos sabios — Śrīmad-bhāgavatam 3.11.25
sabios — Śrīmad-bhāgavatam 3.18.5, Śrīmad-bhāgavatam 6.18.21, Śrīmad-bhāgavatam 8.1.28
las grandes personas santas — Śrīmad-bhāgavatam 4.14.38, Śrīmad-bhāgavatam 8.5.39, Śrīmad-bhāgavatam 8.20.21
los grandes sabios — Śrīmad-bhāgavatam 4.14.43, Śrīmad-bhāgavatam 4.15.2, Śrīmad-bhāgavatam 4.15.19, Śrīmad-bhāgavatam 4.18.14, Śrīmad-bhāgavatam 4.29.57, Śrīmad-bhāgavatam 6.13.6
grandes sabios y personas santas — Śrīmad-bhāgavatam 4.21.26
¡oh, grandes sabios! — Śrīmad-bhāgavatam 5.3.17
todos los grandes sabios — Śrīmad-bhāgavatam 5.17.21, Śrīmad-bhāgavatam 8.4.2
personas santas — Śrīmad-bhāgavatam 5.21.18