Skip to main content

Word for Word Index

ṛṣabha-apadeśaḥ
que es famoso y conocido con el nombre de Ṛṣabhadeva — Śrīmad-bhāgavatam 5.5.28
asura-ṛṣabha
¡oh, príncipe de los demonios! — Śrīmad-bhāgavatam 3.17.30
bharata-ṛṣabha
¡oh, el mejor de los descendientes de Bharata! — Śrīmad-bhāgavatam 1.9.17
¡oh, el mejor de la dinastía Bharata! — Śrīmad-bhāgavatam 3.4.36
¡oh, joya de la dinastía Bharata! — Śrīmad-bhāgavatam 5.16.13-14
¡oh, Mahārāja Parīkṣit, el mejor de la dinastía Bharata! — Śrīmad-bhāgavatam 9.10.52
vara-da-ṛṣabha
¡oh, el más poderoso de todos los que otorgan bendiciones! — Śrīmad-bhāgavatam 8.16.36
ṛṣabha-devaḥ
Ṛṣabhadeva — Śrīmad-bhāgavatam 5.4.8
dvija-ṛṣabha
¡oh, tú, el más grande de los brāhmaṇas! — Śrīmad-bhāgavatam 5.1.2
kusumbha-vaikaṅka-trikūṭa-śiśira-pataṅga-rucaka-niṣadha-śinīvāsa-kapila-śaṅkha-vaidūrya-jārudhi-haṁsa-ṛṣabha-nāga-kālañjara-nārada
nombres de montañas — Śrīmad-bhāgavatam 5.16.26
nara-ṛṣabha
¡oh, Mahārāja Parīkṣit, el mejor de los seres humanos! — Śrīmad-bhāgavatam 9.23.18-19
ṛṣabha-padavīm
la senda del rey Ṛṣabhadeva — Śrīmad-bhāgavatam 5.15.1
paurava-ṛṣabha
el principal de los Pūrus. — Śrīmad-bhāgavatam 1.12.15
puruṣa-ṛṣabha
¡oh, tú el más grande de todos los seres humanos! — Śrīmad-bhāgavatam 1.17.18
¡oh, tú, el mejor de los seres humanos! — Śrīmad-bhāgavatam 4.25.33
¡oh, gran personalidad! — Śrīmad-bhāgavatam 4.29.52
¡oh, la mejor de las personalidades! — Śrīmad-bhāgavatam 8.6.9
sura-ṛṣabha
del mejor de los semidioses (el Señor Śiva) — Śrīmad-bhāgavatam 8.12.29-30
varada-ṛṣabha
¡oh, Suprema Personalidad de Dios, que puedes dar toda bendición! — Śrīmad-bhāgavatam 7.10.7
ṛṣabha-ākhyasya
cuyo nombre era Ṛṣabhadeva — Śrīmad-bhāgavatam 5.6.16
ṛṣabha
¡oh, el principal! — Śrīmad-bhāgavatam 1.8.43
Ṛṣabha — Śrīmad-bhāgavatam 1.14.31
principal — Śrīmad-bhāgavatam 3.15.25
en la forma de un hombre — Śrīmad-bhāgavatam 3.31.41
Ṛṣabha — Śrīmad-bhāgavatam 5.4.14
ṛṣabha — Śrīmad-bhāgavatam 5.20.22