Skip to main content

Word for Word Index

śuddha-bhakta
un devoto puro — CC Antya-līlā 9.75
śuddha-bhakti
servicio devocional puro — CC Madhya-līlā 19.169, CC Antya-līlā 20.27, CC Antya-līlā 20.30
śuddha bhāva
el amor puro. — CC Antya-līlā 7.37
śuddha-bhāve
con perfecta pureza — CC Antya-līlā 6.296
en el estado de conciencia de Kṛṣṇa pura — CC Antya-līlā 7.30
en conciencia de Kṛṣṇa pura — CC Antya-līlā 7.30
śuddha haila
se ha purificado — CC Antya-līlā 3.252-253
śuddha kṛpā
misericordia pura — CC Antya-līlā 9.139
śuddha-prema
el amor puro — CC Madhya-līlā 2.49, CC Antya-līlā 7.39, CC Antya-līlā 7.41
śuddha-preme
amor puro — CC Antya-līlā 3.38
śuddha-premera taraṅga
olas de servicio devocional puro — CC Antya-līlā 3.19
śuddha-vaiṣṇava
vaiṣṇavas puros — CC Antya-līlā 6.198
śuddha
pura — CC Madhya-līlā 8.51-52, CC Madhya-līlā 10.114, CC Antya-līlā 7.31, CC Antya-līlā 12.60
puro — CC Madhya-līlā 17.107, CC Antya-līlā 7.142, CC Antya-līlā 7.144, CC Antya-līlā 14.44