Skip to main content

Word for Word Index

śrī-aditiḥ uvāca
Śrīmatī Aditi dijo — Śrīmad-bhāgavatam 8.16.11
Śrīmatī Aditi comenzó a orar — Śrīmad-bhāgavatam 8.16.22
la semidiosa Aditi dijo — Śrīmad-bhāgavatam 8.17.8
śrī-vadana-ambujaḥ
con una hermosa cara de loto — Śrīmad-bhāgavatam 8.18.2
śrī-mukha-ambujām
cuya hermosa cara de loto — Śrīmad-bhāgavatam 8.6.3-7
śrī-mada-andhasya
que está cegado por la posesión temporal de riquezas y opulencia — Śrīmad-bhāgavatam 10.10.13
śrī-mada-andhau
cegados por la opulencia y el prestigio falso — Śrīmad-bhāgavatam 10.10.7
śrī-mada-andhayoḥ
que están cegados por la opulencia celestial — Śrīmad-bhāgavatam 10.10.19
que habían enloquecido en pos de la opulencia material y que, por ello, estaban ciegos — Śrīmad-bhāgavatam 10.10.40
asevita-śrī-caraṇaiḥ
por aquellos que no han adorado los pies de Lakṣmī — Śrīmad-bhāgavatam 3.22.18
śrī-aṅgirāḥ uvāca
el gran sabio Aṅgirā dijo — Śrīmad-bhāgavatam 6.15.17
śrī-baliḥ uvāca
Bali Mahārāja dijo — Śrīmad-bhāgavatam 8.11.7, Śrīmad-bhāgavatam 8.19.18, Śrīmad-bhāgavatam 8.20.2, Śrīmad-bhāgavatam 8.22.2, Śrīmad-bhāgavatam 8.23.2
Bali Mahārāja dijo — Śrīmad-bhāgavatam 8.18.29
śrī-bhagavān uvāca
la Suprema Personalidad de Dios dijo — Bg. 2.2, Bg. 2.11, Bg. 2.55, Bg. 3.3, Bg. 4.1, Bg. 9.1, Bg. 10.1, Bg. 10.19, Bg. 11.5, Bg. 12.2, Bg. 14.1, Bg. 14.22-25, Bg. 15.1, Bg. 16.1-3, Bg. 17.2, Bg. 18.2, Śrīmad-bhāgavatam 9.4.63, Śrīmad-bhāgavatam 10.10.40
la Suprema Personalidad de Dios dijo — Bg. 11.52, Śrīmad-bhāgavatam 3.16.2, Śrīmad-bhāgavatam 3.18.10, Śrīmad-bhāgavatam 3.24.35, Śrīmad-bhāgavatam 3.25.32, Śrīmad-bhāgavatam 3.26.10, Śrīmad-bhāgavatam 3.27.21, Śrīmad-bhāgavatam 3.31.1, Śrīmad-bhāgavatam 4.30.8, Śrīmad-bhāgavatam 5.3.17, Śrīmad-bhāgavatam 6.4.43, Śrīmad-bhāgavatam 6.9.47, Śrīmad-bhāgavatam 7.9.52, Śrīmad-bhāgavatam 7.10.11, Śrīmad-bhāgavatam 7.10.18, Śrīmad-bhāgavatam 8.4.17-24, Śrīmad-bhāgavatam 8.6.18, Śrīmad-bhāgavatam 8.12.15, Śrīmad-bhāgavatam 8.12.38, Śrīmad-bhāgavatam 8.17.12, Śrīmad-bhāgavatam 8.19.2, Śrīmad-bhāgavatam 8.22.24, Śrīmad-bhāgavatam 8.24.32
la supremamente hermosa Personalidad de Dios dijo — Śrīmad-bhāgavatam 2.9.20
La Personalidad de Dios dijo — Śrīmad-bhāgavatam 2.9.31
la Personalidad de Dios dijo — Śrīmad-bhāgavatam 3.4.11, Śrīmad-bhāgavatam 3.25.13, Śrīmad-bhāgavatam 3.26.1, Śrīmad-bhāgavatam 3.27.1, Śrīmad-bhāgavatam 3.28.1, Śrīmad-bhāgavatam 4.9.19, Śrīmad-bhāgavatam 8.23.9
el Señor, la Personalidad de Dios, dijo — Śrīmad-bhāgavatam 3.9.29
la Suprema Personalidad de Dios contestó — Śrīmad-bhāgavatam 3.16.26, Śrīmad-bhāgavatam 4.8.82
el Señor Supremo dijo — Śrīmad-bhāgavatam 3.21.23
la Personalidad de Dios respondió — Śrīmad-bhāgavatam 3.29.7
el gran señor contestó — Śrīmad-bhāgavatam 4.3.16
la Suprema Personalidad de Dios, el Señor Viṣṇu, habló — Śrīmad-bhāgavatam 4.20.2
la persona suprema, el Señor Brahmā, dijo — Śrīmad-bhāgavatam 5.1.11
el muy poderoso Señor Śiva dice — Śrīmad-bhāgavatam 5.17.17
la Suprema Personalidad de Dios, Saṅkarṣaṇa, contestó — Śrīmad-bhāgavatam 6.16.50
la Suprema Personalidad de Dios contestó (a Brahmā) — Śrīmad-bhāgavatam 7.10.30
la Suprema Personalidad de Dios en la forma de Mohinī-mūrti dijo — Śrīmad-bhāgavatam 8.9.9
la gran personalidad Kapila Muni dijo — Śrīmad-bhāgavatam 9.8.28
la Suprema Personalidad de Dios dijo a Devakī — Śrīmad-bhāgavatam 10.3.32
śrī-bhagavān
la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 1.7.27
la Personalidad de Dios — Śrīmad-bhāgavatam 1.7.53-54
el Señor Viṣṇu — Śrīmad-bhāgavatam 4.7.50
śrī-bhagīrathaḥ uvāca
Bhagīratha dijo — Śrīmad-bhāgavatam 9.9.6
śrī-bhīṣmaḥ uvāca
Śrī Bhīṣmadeva dijo — Śrīmad-bhāgavatam 1.9.32
śrī-brahmā uvāca
el Señor Brahmā dijo — Śrīmad-bhāgavatam 6.7.21, Śrīmad-bhāgavatam 7.3.17, Śrīmad-bhāgavatam 7.4.2, Śrīmad-bhāgavatam 7.8.40, Śrīmad-bhāgavatam 7.10.26, Śrīmad-bhāgavatam 8.5.26, Śrīmad-bhāgavatam 8.6.8, Śrīmad-bhāgavatam 8.22.21
el Señor Brahmā ofreció oraciones — Śrīmad-bhāgavatam 8.17.25
el Señor Brahmā dijo — Śrīmad-bhāgavatam 9.4.53-54
śrī-brāhmaṇaḥ uvāca
el brāhmaṇa contestó — Śrīmad-bhāgavatam 7.13.21