Skip to main content

Word for Word Index

abda-śatam
durante cien años de los semidioses*** — Śrīmad-bhāgavatam 7.9.34
anīka-śatam
con cien filas — Śrīmad-bhāgavatam 7.8.19-22
aṣṭottara-śatam
108 veces — Śrīmad-bhāgavatam 8.16.42
catuḥ-śatam
cuatrocientos — Śrīmad-bhāgavatam 10.1.31-32
daśa-śatam
mil (diez veces cien) — Śrīmad-bhāgavatam 9.15.17-19
eka-śatam
ciento uno — Śrīmad-bhāgavatam 9.16.29
ketu-śatam
cien Ketus — Śrīmad-bhāgavatam 6.6.37
putra-śatam
cien hijos — Śrīmad-bhāgavatam 5.15.14-15, Śrīmad-bhāgavatam 6.18.17, Śrīmad-bhāgavatam 9.3.28, Śrīmad-bhāgavatam 9.21.24, Śrīmad-bhāgavatam 9.22.2, Śrīmad-bhāgavatam 9.22.26, Śrīmad-bhāgavatam 9.23.28, Śrīmad-bhāgavatam 9.23.29
śatam samāḥ
durante cien años. — Śrīmad-bhāgavatam 9.2.1
saṁvatsara-śatam
cien años — Śrīmad-bhāgavatam 3.11.12
tri-śatam
trescientas — Śrīmad-bhāgavatam 3.21.18
tri-ṣaṭ-śatam
tres veces seiscientas (mil ochocientas) — Śrīmad-bhāgavatam 10.1.31-32
varṣa-śatam
durante cien años — Śrīmad-bhāgavatam 1.13.15
cien años — Śrīmad-bhāgavatam 3.10.4, Śrīmad-bhāgavatam 4.1.19, Śrīmad-bhāgavatam 7.6.6
durante cien años — Śrīmad-bhāgavatam 8.1.8
yojana-śatam
cientos de kilómetros — Śrīmad-bhāgavatam 8.24.26
śatam
cientos de esas divisiones — Śrīmad-bhāgavatam 1.16.34
cien. — Śrīmad-bhāgavatam 3.11.33, Śrīmad-bhāgavatam 7.3.19
cien — Śrīmad-bhāgavatam 3.15.1, Śrīmad-bhāgavatam 3.23.46, Śrīmad-bhāgavatam 4.16.24, Śrīmad-bhāgavatam 4.25.37, Śrīmad-bhāgavatam 4.25.43, Śrīmad-bhāgavatam 4.27.7, Śrīmad-bhāgavatam 4.27.9, Śrīmad-bhāgavatam 4.27.9, Śrīmad-bhāgavatam 4.27.16, Śrīmad-bhāgavatam 4.28.39, Śrīmad-bhāgavatam 4.29.23-25, Śrīmad-bhāgavatam 5.4.8, Śrīmad-bhāgavatam 9.20.27
a cien — Śrīmad-bhāgavatam 6.6.37
hubo cien hijos. — Śrīmad-bhāgavatam 9.23.15