Skip to main content

Word for Word Index

śata vatsara paryanta
hasta cien años — CC Madhya-līlā 2.25
śata-patra
flor de loto — Śrīmad-bhāgavatam 2.9.11
śata-patra-patrau
con plumas como los pétalos de una flor de loto — Śrīmad-bhāgavatam 5.2.8
śata-patra-ādi
flores de loto con cien pétalos, y otras — Śrīmad-bhāgavatam 5.24.10
śata-patraiḥ
con lotos — Śrīmad-bhāgavatam 4.6.16
śata-patram
la flor de loto — CC Antya-līlā 1.170
śata-prakāra
cien tipos — CC Antya-līlā 10.24
putra-śata
cien hijos — Śrīmad-bhāgavatam 9.6.4
śata-sahasra-yojane
que mide 100 000 yojanas (1 300 000 kilómetros) — Śrīmad-bhāgavatam 5.26.18
śata-sahasraśaḥ
muchos miles — Śrīmad-bhāgavatam 5.19.16
śata-viccheda-saṁyutaḥ
que tiene 335 capítulos — CC Madhya-līlā 25.143-144
śata-saṅkhyayoḥ
cientos de años — Śrīmad-bhāgavatam 3.11.20
sūrya-śata
cientos de soles — CC Madhya-līlā 8.18
śata-tina
unas trescientas. — CC Ādi-līlā 12.32
yojana-śata
cien yojanas (mil trescientos kilómetros) — Śrīmad-bhāgavatam 4.6.32
de mil trescientos kilómetros — Śrīmad-bhāgavatam 5.26.28
śata-yojana
cienyojanasŚrīmad-bhāgavatam 5.16.12
de cien yojanasŚrīmad-bhāgavatam 5.24.6
śata-yojanam
hasta cien yojanas (mil trescientos kilómetros) — Śrīmad-bhāgavatam 5.16.23
śata-āha
en cien días — CC Madhya-līlā 5.1
āvarta-śata
por las olas y remolinos — Śrīmad-bhāgavatam 10.3.50
śata-āvṛtti
cientos de veces — CC Madhya-līlā 19.230
śata
con cientos — Śrīmad-bhāgavatam 4.6.27, CC Ādi-līlā 1.73-74
de cientos — Śrīmad-bhāgavatam 4.25.20
cien — Śrīmad-bhāgavatam 4.27.13, Śrīmad-bhāgavatam 4.29.21, Śrīmad-bhāgavatam 5.5.28, Śrīmad-bhāgavatam 5.24.31, CC Ādi-līlā 16.36, CC Ādi-līlā 16.40, CC Madhya-līlā 21.4, CC Madhya-līlā 21.67
cientos de miles — Śrīmad-bhāgavatam 7.10.68
cien veces — CC Ādi-līlā 4.258
por cientos — CC Ādi-līlā 5.22
ciento — CC Ādi-līlā 17.82
cien — CC Madhya-līlā 4.61, CC Madhya-līlā 6.206, CC Madhya-līlā 12.78, CC Madhya-līlā 12.105, CC Antya-līlā 6.55
cientos — CC Madhya-līlā 6.176, CC Madhya-līlā 12.84, CC Antya-līlā 8.81
cientos — CC Madhya-līlā 14.130
śata-śṛṅgaḥ
Śataśṛṅga — Śrīmad-bhāgavatam 5.20.10
śata śata
cientos y cientos — CC Ādi-līlā 9.19
muchísimos — CC Ādi-līlā 16.5
muchos cientos — CC Ādi-līlā 16.9
cientos y cientos — CC Madhya-līlā 7.105
cientos de — CC Madhya-līlā 12.110
cientos — CC Madhya-līlā 13.20