Skip to main content

Word for Word Index

śata-eka
cien — CC Madhya-līlā 19.139
ekādaśa-śata-yojana-uttuṅga
de 1 100 yojanas de alto — Śrīmad-bhāgavatam 5.16.16
śata-ghaṭa
cientos de recipientes de agua — CC Madhya-līlā 4.56
śata ghaṭa
cien cántaros — CC Madhya-līlā 12.96
śata ghaṭe
en cien cántaros de agua — CC Madhya-līlā 12.95
śata śata guṇa
cientos de cualidades más — CC Ādi-līlā 4.240
śata-guṇa
cien veces — CC Ādi-līlā 7.24
cien veces. — CC Madhya-līlā 17.226
śata-guṇam
cien veces — CC Madhya-līlā 8.211
śata-haste
con cien brazos — CC Madhya-līlā 12.115
śata jana
cerca de cien hombres — CC Madhya-līlā 12.95
cientos de hombres. — CC Madhya-līlā 12.108
cien hombres — CC Madhya-līlā 15.226
cien personas. — CC Madhya-līlā 18.169
śata śata jana
cientos de hombres — CC Madhya-līlā 12.107
śata-janera
de cien personas — CC Antya-līlā 10.111, CC Antya-līlā 10.127
śata-janera kāma
el trabajo de cientos de hombres. — CC Madhya-līlā 12.114
janma-śata-udbhavam
ocurridas durante las cien últimas vidas — Śrīmad-bhāgavatam 3.31.9
śata-janmabhiḥ
durante cien vidas — Śrīmad-bhāgavatam 4.24.29
en cientos de vidas — CC Antya-līlā 4.63
kata śata
cuántos cientos de — CC Madhya-līlā 15.71
śata-kesaraḥ
Śatakesara — Śrīmad-bhāgavatam 5.20.26
śata-koṭi
cientos de miles — CC Madhya-līlā 8.109, CC Madhya-līlā 8.116
mil millones de yojanasCC Madhya-līlā 21.85
śata-kratum
al rey Indra — Śrīmad-bhāgavatam 4.20.18
śata-kratuḥ
que celebró cien sacrificios — Śrīmad-bhāgavatam 4.16.24
el rey Indra, que había celebrado cien sacrificios — Śrīmad-bhāgavatam 4.19.2
Indra, el rey del cielo — Śrīmad-bhāgavatam 6.8.42
śata-kṛtvaḥ
cien veces — Śrīmad-bhāgavatam 5.4.17
pañca-śata loka
quinientos hombres — CC Madhya-līlā 12.154-155
śata-manyoḥ
Indra, quien ejecutó cien de tales sacrificios — Śrīmad-bhāgavatam 1.8.6
śata mudrā
cien monedas — CC Antya-līlā 6.146
śata-mukha
como con cientos de bocas — CC Antya-līlā 3.93
śata-mukhe
con cientos de bocas — CC Ādi-līlā 4.255
śata-patra-netraḥ
Śrī Kṛṣṇa — Śrīmad-bhāgavatam 3.1.29
śata-valśaḥ nāma
el árbol llamado Śatavalśa (por tener cientos de troncos) — Śrīmad-bhāgavatam 5.16.24
śata-palāśat
como flores de loto con cientos de pétalos — Śrīmad-bhāgavatam 6.9.43
śata-parvaṇā
que tiene cien juntas — Śrīmad-bhāgavatam 6.12.3
de cien juntas. — Śrīmad-bhāgavatam 6.12.25
que tiene cientos de dientes afilados — Śrīmad-bhāgavatam 8.11.6