Skip to main content

Word for Word Index

śata-janmabhiḥ
en cientos de vidas — CC Antya-līlā 4.63
kata śata
cuántos cientos de — CC Madhya-līlā 15.71
śata-koṭi
cientos de miles — CC Madhya-līlā 8.109, CC Madhya-līlā 8.116
mil millones de yojanasCC Madhya-līlā 21.85
pañca-śata loka
quinientos hombres — CC Madhya-līlā 12.154-155
śata mudrā
cien monedas — CC Antya-līlā 6.146
śata-mukha
como con cientos de bocas — CC Antya-līlā 3.93
śata-mukhe
con cientos de bocas — CC Ādi-līlā 4.255
śata vatsara paryanta
hasta cien años — CC Madhya-līlā 2.25
śata-patram
la flor de loto — CC Antya-līlā 1.170
śata-prakāra
cien tipos — CC Antya-līlā 10.24
śata-viccheda-saṁyutaḥ
que tiene 335 capítulos — CC Madhya-līlā 25.143-144
sūrya-śata
cientos de soles — CC Madhya-līlā 8.18
śata-tina
unas trescientas. — CC Ādi-līlā 12.32
śata-āha
en cien días — CC Madhya-līlā 5.1
śata-āvṛtti
cientos de veces — CC Madhya-līlā 19.230
śata
con cientos — Śrīmad-bhāgavatam 4.6.27, CC Ādi-līlā 1.73-74
cien — Śrīmad-bhāgavatam 4.27.13, Śrīmad-bhāgavatam 4.29.21, Śrīmad-bhāgavatam 5.5.28, Śrīmad-bhāgavatam 5.24.31, CC Ādi-līlā 16.36, CC Ādi-līlā 16.40, CC Madhya-līlā 21.4, CC Madhya-līlā 21.67
cien veces — CC Ādi-līlā 4.258
por cientos — CC Ādi-līlā 5.22
ciento — CC Ādi-līlā 17.82
cien — CC Madhya-līlā 4.61, CC Madhya-līlā 6.206, CC Madhya-līlā 12.78, CC Madhya-līlā 12.105, CC Antya-līlā 6.55
cientos — CC Madhya-līlā 6.176, CC Madhya-līlā 12.84, CC Antya-līlā 8.81
cientos — CC Madhya-līlā 14.130
śata śata
cientos y cientos — CC Ādi-līlā 9.19
muchísimos — CC Ādi-līlā 16.5
muchos cientos — CC Ādi-līlā 16.9
cientos y cientos — CC Madhya-līlā 7.105
cientos de — CC Madhya-līlā 12.110
cientos — CC Madhya-līlā 13.20