Skip to main content

Word for Word Index

śata-drūḥ
Śatadrū — Śrīmad-bhāgavatam 5.19.17-18
ekādaśa-śata-yojana-uttuṅga
de 1 100 yojanas de alto — Śrīmad-bhāgavatam 5.16.16
śata-kesaraḥ
Śatakesara — Śrīmad-bhāgavatam 5.20.26
śata-kṛtvaḥ
cien veces — Śrīmad-bhāgavatam 5.4.17
śata-valśaḥ nāma
el árbol llamado Śatavalśa (por tener cientos de troncos) — Śrīmad-bhāgavatam 5.16.24
śata-patra-patrau
con plumas como los pétalos de una flor de loto — Śrīmad-bhāgavatam 5.2.8
śata-patra-ādi
flores de loto con cien pétalos, y otras — Śrīmad-bhāgavatam 5.24.10
śata-sahasra-yojane
que mide 100 000 yojanas (1 300 000 kilómetros) — Śrīmad-bhāgavatam 5.26.18
śata-sahasraśaḥ
muchos miles — Śrīmad-bhāgavatam 5.19.16
yojana-śata
de mil trescientos kilómetros — Śrīmad-bhāgavatam 5.26.28
śata-yojana
cienyojanasŚrīmad-bhāgavatam 5.16.12
de cien yojanasŚrīmad-bhāgavatam 5.24.6
śata-yojanam
hasta cien yojanas (mil trescientos kilómetros) — Śrīmad-bhāgavatam 5.16.23
śata
cien — Śrīmad-bhāgavatam 4.27.13, Śrīmad-bhāgavatam 4.29.21, Śrīmad-bhāgavatam 5.5.28, Śrīmad-bhāgavatam 5.24.31, CC Ādi-līlā 16.36, CC Ādi-līlā 16.40, CC Madhya-līlā 21.4, CC Madhya-līlā 21.67
śata-śṛṅgaḥ
Śataśṛṅga — Śrīmad-bhāgavatam 5.20.10