Skip to main content

Word for Word Index

śaṅkha-gadā-abja-cakraḥ
adornados con la caracola, la maza, la flor de loto y el disco — Śrīmad-bhāgavatam 8.18.1
śaṅkha-cakra-gadā-dharaḥ
llevando las armas trascendentales: la caracola, el disco y la maza. — Śrīmad-bhāgavatam 6.9.28
sosteniendo la caracola, el disco, la maza y la flor de loto. — Śrīmad-bhāgavatam 8.17.4
śaṅkha-cakra-gadā-padma
de la caracola, el disco, la maza y la flor de loto — Śrīmad-bhāgavatam 10.3.30
śaṅkha-cakra-gadā-dharā
y con las armas de Viṣṇu (caracola, disco y maza) — Śrīmad-bhāgavatam 10.4.10-11
śaṅkha-cakra-gadā-rājīva-pāṇayaḥ
con la caracola, el disco, la maza y la flor de loto en Sus manos — Śrīmad-bhāgavatam 10.13.47-48
śaṅkha-cūḍa
Śaṅkhacūḍa — Śrīmad-bhāgavatam 5.24.31
śaṅkha-gadā-ādi
con una caracola, una maza, un disco y una flor de loto (en esos cuatro brazos) — Śrīmad-bhāgavatam 10.3.9-10
kusumbha-vaikaṅka-trikūṭa-śiśira-pataṅga-rucaka-niṣadha-śinīvāsa-kapila-śaṅkha-vaidūrya-jārudhi-haṁsa-ṛṣabha-nāga-kālañjara-nārada
nombres de montañas — Śrīmad-bhāgavatam 5.16.26
mahā-śaṅkha
Mahāśaṅkha — Śrīmad-bhāgavatam 5.24.31
ānaka-śaṅkha-saṁstavaiḥ
con timbales y caracolas celestiales, acompañándolos de oraciones — Śrīmad-bhāgavatam 10.11.52
śaṅkha
caracola — Śrīmad-bhāgavatam 1.10.15, Śrīmad-bhāgavatam 1.11.18, Śrīmad-bhāgavatam 2.2.8
concha — Śrīmad-bhāgavatam 3.21.10, Śrīmad-bhāgavatam 3.28.13
caracolas — Śrīmad-bhāgavatam 4.4.5, Śrīmad-bhāgavatam 4.15.8, Śrīmad-bhāgavatam 4.21.5, Śrīmad-bhāgavatam 8.8.13, Śrīmad-bhāgavatam 8.8.26, Śrīmad-bhāgavatam 8.15.21, Śrīmad-bhāgavatam 8.18.7, Śrīmad-bhāgavatam 10.1.33
caracola — Śrīmad-bhāgavatam 4.7.20, Śrīmad-bhāgavatam 4.8.47, Śrīmad-bhāgavatam 4.24.47-48, Śrīmad-bhāgavatam 6.1.34-36, Śrīmad-bhāgavatam 6.4.35-39, CC Ādi-līlā 13.112, CC Ādi-līlā 14.7, CC Ādi-līlā 17.13
de caracolas — Śrīmad-bhāgavatam 4.9.39-40, Śrīmad-bhāgavatam 8.10.7
Śaṅkha — Śrīmad-bhāgavatam 5.24.31
del resonar de las caracolas — Śrīmad-bhāgavatam 8.21.6-7