Skip to main content

Word for Word Index

dhanuḥ-śūla-iṣu-carma-asi
con arco, tridente, flechas, escudo y espada — Śrīmad-bhāgavatam 10.4.10-11
śūla-hastāḥ
cada una de ellas con un tridente en la mano — Śrīmad-bhāgavatam 8.10.48
karṇa-śūla
cuyos oídos son perturbados — Śrīmad-bhāgavatam 5.13.5
mat-śūla
con mi tridente — Śrīmad-bhāgavatam 6.11.14
por mi tridente — Śrīmad-bhāgavatam 6.11.16
śūla-protaḥ
Śūlaprota — Śrīmad-bhāgavatam 5.26.7
prāsa-śūla
con tridentes — Śrīmad-bhāgavatam 4.10.11-12
śūla-pāṇayaḥ
con tridentes en las manos — Śrīmad-bhāgavatam 7.5.39-40
śūla-pāṇim
con un tridente en la mano — Śrīmad-bhāgavatam 8.19.8
śūla-pāṇinā
por el Señor Śiva, que lleva un tridente en la mano — Śrīmad-bhāgavatam 8.12.14
śūla-pāṇiḥ
aquel que tiene un tridente en la mano — Śrīmad-bhāgavatam 1.15.12
aunque sea tan poderoso como el Señor Śiva (Śūlapāṇi). — Śrīmad-bhāgavatam 5.10.25
sva-śūla
su propio tridente — Śrīmad-bhāgavatam 4.5.10
śūla-sūtra-ādiṣu
con una lanza, lazo, etc. — Śrīmad-bhāgavatam 5.26.32
tri-śūla
con el tridente — Śrīmad-bhāgavatam 6.11.17
śūla-ādiṣu
con lanzas, etc. — Śrīmad-bhāgavatam 5.26.32
śūla
un tridente — Śrīmad-bhāgavatam 4.6.1-2
con el tridente — Śrīmad-bhāgavatam 7.2.7-8
tridentes — Śrīmad-bhāgavatam 8.21.14
con lanzas — Śrīmad-bhāgavatam 9.10.19