Skip to main content

Word for Word Index

ātma-īśvaraḥ
el señor del alma, la Superalma — Śrīmad-bhāgavatam 7.6.2
la Superalma que señala directrices a todos — Śrīmad-bhāgavatam 8.12.7
īśvara-īśvaraḥ
el Señor de señores — Śrīmad-bhāgavatam 10.1.22
īśvaraḥ
el Señor Supremo — Bg. 4.6, Bg. 18.61, Śrīmad-bhāgavatam 1.1.2, Śrīmad-bhāgavatam 1.10.2, Śrīmad-bhāgavatam 1.15.17
el señor del cuerpo — Bg. 15.8
el Señor. — Bg. 15.17
el señor — Bg. 16.13-15
el controlador — Śrīmad-bhāgavatam 1.7.23, Śrīmad-bhāgavatam 2.1.5, Śrīmad-bhāgavatam 10.10.30-31, CC Madhya-līlā 8.137, CC Madhya-līlā 20.154
la Personalidad de Dios — Śrīmad-bhāgavatam 1.10.28
el Señor Supremo. — Śrīmad-bhāgavatam 1.13.50
capaz. — Śrīmad-bhāgavatam 1.15.39
el controlador. — Śrīmad-bhāgavatam 2.5.20
el Señor. — Śrīmad-bhāgavatam 3.2.1, Śrīmad-bhāgavatam 3.5.19, Śrīmad-bhāgavatam 3.6.1, Śrīmad-bhāgavatam 3.20.15
el Señor — Śrīmad-bhāgavatam 3.4.25, Śrīmad-bhāgavatam 3.5.16, Śrīmad-bhāgavatam 3.25.9
controlador — Śrīmad-bhāgavatam 3.11.39, Śrīmad-bhāgavatam 3.11.39, Śrīmad-bhāgavatam 8.8.20
el señor — Śrīmad-bhāgavatam 3.12.39
el controlador — Śrīmad-bhāgavatam 3.29.34, Śrīmad-bhāgavatam 3.32.26, Śrīmad-bhāgavatam 4.29.50, Śrīmad-bhāgavatam 7.6.20-23, Śrīmad-bhāgavatam 10.7.1-2, CC Ādi-līlā 2.107, CC Madhya-līlā 21.35
controlador. — Śrīmad-bhāgavatam 4.17.32
el controlador supremo — Śrīmad-bhāgavatam 4.19.3, Śrīmad-bhāgavatam 5.18.26, Śrīmad-bhāgavatam 7.4.22-23, Śrīmad-bhāgavatam 7.7.32, Śrīmad-bhāgavatam 7.8.8, Śrīmad-bhāgavatam 7.8.53, Śrīmad-bhāgavatam 7.10.64, Śrīmad-bhāgavatam 7.15.27, Śrīmad-bhāgavatam 8.6.1, Śrīmad-bhāgavatam 8.8.41-46, Śrīmad-bhāgavatam 8.21.20, Śrīmad-bhāgavatam 8.24.5, Śrīmad-bhāgavatam 8.24.52, Śrīmad-bhāgavatam 9.16.27, CC Madhya-līlā 22.110, CC Madhya-līlā 23.76, CC Antya-līlā 5.127
la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 4.21.39, Śrīmad-bhāgavatam 6.4.34, Śrīmad-bhāgavatam 8.6.17, Śrīmad-bhāgavatam 8.7.8, Śrīmad-bhāgavatam 8.24.2-3
gobernador. — Śrīmad-bhāgavatam 4.25.45
el amo — Śrīmad-bhāgavatam 4.29.3, Śrīmad-bhāgavatam 5.10.12
el amo. — Śrīmad-bhāgavatam 4.29.10, Śrīmad-bhāgavatam 8.13.17
el controlador supremo. — Śrīmad-bhāgavatam 4.31.9, Śrīmad-bhāgavatam 8.24.9, Śrīmad-bhāgavatam 9.15.40
el Señor Supremo, el controlador — Śrīmad-bhāgavatam 5.4.14
la Persona Suprema — Śrīmad-bhāgavatam 5.20.28
la Personalidad de Dios. — Śrīmad-bhāgavatam 5.20.46, Śrīmad-bhāgavatam 8.6.26
el Señor o director — Śrīmad-bhāgavatam 6.4.13
el Señor Supremo — Śrīmad-bhāgavatam 6.4.35-39, Śrīmad-bhāgavatam 8.24.6, CC Ādi-līlā 1.91, CC Ādi-līlā 4.88, CC Madhya-līlā 24.100, CC Madhya-līlā 25.149
controlador supremo — Śrīmad-bhāgavatam 6.5.12
aunque capaz de maldecir a Prajāpati Dakṣa — Śrīmad-bhāgavatam 6.5.44
el rey. — Śrīmad-bhāgavatam 6.7.12
muy poderoso — Śrīmad-bhāgavatam 6.9.6
que puede dar caridad. — Śrīmad-bhāgavatam 6.10.6
el Señor Supremo. — Śrīmad-bhāgavatam 6.16.11
la Personalidad de Dios — Śrīmad-bhāgavatam 7.1.10
un poderoso controlador que puede hacer todo lo que desee (Nārada Muni) — Śrīmad-bhāgavatam 7.7.15
el controlador completo — Śrīmad-bhāgavatam 7.7.49
algún controlador supremo — Śrīmad-bhāgavatam 7.9.29
el Señor Śiva — Śrīmad-bhāgavatam 7.10.67