Skip to main content

Word for Word Index

īśa-anukathāḥ
una descripción de las encarnaciones del Señor — CC Ādi-līlā 2.91-92
īśa-avatārakān
a las encarnaciones del Señor Supremo — CC Ādi-līlā 1.1, CC Ādi-līlā 1.34
īśa-bhaktān
a los devotos del Señor Supremo — CC Ādi-līlā 1.1, CC Ādi-līlā 1.34
īśa-ceṣṭayā
por manifestación de autoridad suprema — CC Ādi-līlā 14.5
vāmana deva-īśa
el Señor Vāmana — CC Madhya-līlā 20.200
hṛṣīka-īśa
del amo de los sentidos — CC Madhya-līlā 19.170
jagat-īśa
¡oh, Señor del universo! — CC Antya-līlā 20.29
lakṣmī-īśa
en el propietario de la diosa de la fortuna — CC Madhya-līlā 23.79-81
parama-īśa
el Señor Supremo. — CC Madhya-līlā 20.311
prahlāda-īśa
al Señor de Prahlāda Mahārāja — CC Madhya-līlā 8.5
uru-īśa
¡oh, rey! — CC Ādi-līlā 3.51
¡oh, rey! — CC Madhya-līlā 6.102
vraja-īśa
de Mahārāja Nanda — CC Ādi-līlā 4.155
īśa
¡oh, Señor! — Śrīmad-bhāgavatam 1.8.10, Śrīmad-bhāgavatam 2.9.30, CC Madhya-līlā 20.299
¡oh, Señor! — Śrīmad-bhāgavatam 3.5.40, Śrīmad-bhāgavatam 3.5.43, Śrīmad-bhāgavatam 3.13.36, Śrīmad-bhāgavatam 3.15.50, Śrīmad-bhāgavatam 3.19.30, Śrīmad-bhāgavatam 3.21.14, Śrīmad-bhāgavatam 3.31.18, Śrīmad-bhāgavatam 4.7.38, Śrīmad-bhāgavatam 4.9.12, Śrīmad-bhāgavatam 4.30.39-40, Śrīmad-bhāgavatam 7.8.55, Śrīmad-bhāgavatam 7.8.56, CC Ādi-līlā 1.48, CC Madhya-līlā 22.48
śrī-īśa
del esposo de Lakṣmī, Nārāyaṇa — CC Madhya-līlā 9.117, CC Madhya-līlā 9.146