Skip to main content

Word for Word Index

īśa-abhihitasya
aunque ostente el título de rey — Śrīmad-bhāgavatam 6.18.25
īśa-abhisṛṣṭam
creado o dado por el Señor — Śrīmad-bhāgavatam 5.1.15
īśa-anukathāḥ
la ciencia de Dios — Śrīmad-bhāgavatam 2.10.1
īśa-aṅghri
de los pies de loto del Señor — Śrīmad-bhāgavatam 6.2.17
bhūta-īśa
el señor de los fantasmas — Śrīmad-bhāgavatam 3.14.23
de Bhūteśa (el señor de los fantasmas, el Señor Śiva) — Śrīmad-bhāgavatam 4.6.22
¡oh, amo de todos! — Śrīmad-bhāgavatam 8.22.21
los controladores de las entidades vivientes — Śrīmad-bhāgavatam 9.4.53-54
īśa-ceṣṭitam
pasatiempo del Señor Supremo — Śrīmad-bhāgavatam 4.7.61
yoga-īśa-rūpa-dhṛk
en forma de un gran yogī como Dattātreya. — Śrīmad-bhāgavatam 8.14.8
hata-īśa
desprovistas de esposos — Śrīmad-bhāgavatam 1.15.10
jagat-īśa
¡oh, Señor del universo! — Śrīmad-bhāgavatam 4.20.28
¡oh, amo del universo! — Śrīmad-bhāgavatam 8.12.4
jala-īśa
del controlador del agua, Varuṇa — Śrīmad-bhāgavatam 3.18.1
īśa-kathāḥ
la ciencia de Dios — Śrīmad-bhāgavatam 2.10.5
kaḥ nu īśa
¡oh, mi Señor! — Śrīmad-bhāgavatam 3.4.15
īśa-kṛtaḥ
dispuesto por la providencia — Śrīmad-bhāgavatam 9.18.20-21
kṣma-īśa
¡oh, rey Yudhiṣṭhira, señor de la Tierra! — Śrīmad-bhāgavatam 7.15.50-51
yajña-īśa-makhāḥ
la ofrenda de servicio devocional al Señor de los sacrificios — Śrīmad-bhāgavatam 5.19.24
īśa-māninaḥ
que se considera el Señor Supremo, independiente de todo. — Śrīmad-bhāgavatam 9.4.44
īśa-māyayā
por la potencia o el poder de la Suprema Personalidad de Dios. — Śrīmad-bhāgavatam 6.15.4
īśa-māyā
por la potencia externa de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 9.9.47
īśa-nirgamam
hasta que la Suprema Personalidad de Dios, Kṛṣṇa, salió — Śrīmad-bhāgavatam 10.12.33
para-īśa
¡oh, Señor Supremo! — Śrīmad-bhāgavatam 7.8.49
prajā-īśa
¡oh, señor de los seres creados! — Śrīmad-bhāgavatam 4.7.2
los controladores de los prajāsŚrīmad-bhāgavatam 9.4.53-54
prajā-īśa-rūpeṇa
en la forma de Marīci y otros prajāpatisŚrīmad-bhāgavatam 8.14.9
prajā-īśa-ādīn
encabezados por el Señor Brahmā — Śrīmad-bhāgavatam 9.16.31
īśa-prayuktaḥ
que eres utilizada por la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 6.8.26
īśa-saṅgāt
de la relación con el Señor Supremo — Śrīmad-bhāgavatam 6.1.55
sura-īśa
¡oh, rey de los semidioses! — Śrīmad-bhāgavatam 6.11.19
los controladores de los semidioses — Śrīmad-bhāgavatam 9.4.53-54
īśa-tantryām
a las cuerdas (leyes) de la naturaleza material — Śrīmad-bhāgavatam 7.5.31
urvī-īśa
¡oh, rey de la Tierra! — Śrīmad-bhāgavatam 7.14.34
īśa-vidhim
por disposición de la providencia — Śrīmad-bhāgavatam 8.7.8
viśva-īśa
¡oh, Señor del universo! — Śrīmad-bhāgavatam 1.8.41
yajña-īśa
¡oh, Señor del sacrificio! — Śrīmad-bhāgavatam 4.7.47
¡oh, controlador de todas las ceremonias de sacrificio! — Śrīmad-bhāgavatam 8.17.8
āśiṣām īśa
¡oh, supremo entre los que otorgan bendiciones! — Śrīmad-bhāgavatam 4.24.42
īśa
¡oh, Señor! — Śrīmad-bhāgavatam 1.8.10, Śrīmad-bhāgavatam 2.9.30, CC Madhya-līlā 20.299