Skip to main content

Word for Word Index

ahaṅkṛta-ātmane
la fuente del egotismo — Śrīmad-bhāgavatam 4.24.43
antaḥ-ātmane
a la Superalma que está en el corazón de todos. — Śrīmad-bhāgavatam 4.24.35
avyaya-ātmane
cuya personalidad nunca Se desgasta. — Śrīmad-bhāgavatam 7.8.40
prāṇa-gaṇa-ātmane
la fuente original de la vida — Śrīmad-bhāgavatam 5.18.28
guṇa-ātmane
a la fuente de las tres modalidades de la naturaleza material — Śrīmad-bhāgavatam 4.17.29
indriya-ātmane
el director de los sentidos — Śrīmad-bhāgavatam 4.24.36
jagat-ātmane
la Superalma del universo entero — Śrīmad-bhāgavatam 8.16.33
jñāna-ātmane
el manantial de toda iluminación — Śrīmad-bhāgavatam 8.3.18
kriyā-ātmane
a Ti, la forma suprema de todo sacrificio — Śrīmad-bhāgavatam 3.13.39
kāraṇa-ātmane
la causa suprema de todas las causas — Śrīmad-bhāgavatam 4.24.42
mahā-ātmane
la excelsa Superalma — Śrīmad-bhāgavatam 6.5.27-28
que es un gran devoto — Śrīmad-bhāgavatam 7.4.28
al Alma Suprema, la Superalma — Śrīmad-bhāgavatam 7.10.10
nibhṛta-ātmane
que está situado aparte de la creación material. — Śrīmad-bhāgavatam 4.24.36
parama-ātmane
al Alma Suprema. — Śrīmad-bhāgavatam 7.10.10
al Alma Suprema, la Superalma — Śrīmad-bhāgavatam 8.3.10
prayata-ātmane
con dominio de sí mismo — Śrīmad-bhāgavatam 6.16.17
sarva-rasa-ātmane
a la Superalma omnipresente. — Śrīmad-bhāgavatam 4.24.38
vilaya-udaya-ātmane
en quien todo se aniquila y de quien todo vuelve a manifestarse. — Śrīmad-bhāgavatam 5.17.24
upaśikṣita-ātmane
a Ti, que tienes los sentidos bajo control — Śrīmad-bhāgavatam 5.19.3
vidyā-ātmane
la Personalidad de Dios, la personificación de todo conocimiento — Śrīmad-bhāgavatam 8.16.31
ātmane
a Él en Su forma personal — Śrīmad-bhāgavatam 4.7.39
no diferente de ti — Śrīmad-bhāgavatam 4.19.33
al Alma Suprema — Śrīmad-bhāgavatam 4.20.38, Śrīmad-bhāgavatam 4.24.33, Śrīmad-bhāgavatam 5.18.37
el origen — Śrīmad-bhāgavatam 4.24.34
al ser — Śrīmad-bhāgavatam 4.24.40
a sí mismo — Śrīmad-bhāgavatam 5.9.19
para sí mismo — Śrīmad-bhāgavatam 5.14.14
al alma de todas las entidades vivientes — Śrīmad-bhāgavatam 5.18.18
a él mismo (Prahlāda Mahārāja) — Śrīmad-bhāgavatam 7.5.53
para su propio beneficio — Śrīmad-bhāgavatam 7.9.11
parientes — Śrīmad-bhāgavatam 7.15.6
a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 8.5.44
por autorrealización. — Śrīmad-bhāgavatam 8.19.41
īrita-ātmane
al Señor, que Se manifiesta. — Śrīmad-bhāgavatam 5.18.36