Skip to main content

Word for Word Index

mahā-ātmanaḥ
de la gran persona — Śrīmad-bhāgavatam 2.6.23
del Señor Supremo — Śrīmad-bhāgavatam 3.18.20
con voluntad de hierro — Śrīmad-bhāgavatam 4.5.12
de la gran alma — Śrīmad-bhāgavatam 4.15.20, Śrīmad-bhāgavatam 9.9.19
de la gran personalidad Jaḍa Bharata — Śrīmad-bhāgavatam 5.14.42
grandes personalidades — Śrīmad-bhāgavatam 5.17.22-23
del Alma Suprema — Śrīmad-bhāgavatam 6.3.17
el excelso devoto — Śrīmad-bhāgavatam 6.17.40
la gran alma — Śrīmad-bhāgavatam 6.18.9
la Superalma — Śrīmad-bhāgavatam 7.10.42, Śrīmad-bhāgavatam 9.6.15-16
que es verdaderamente excelso y avanzado — Śrīmad-bhāgavatam 7.13.9
que es un gran devoto del Señor — Śrīmad-bhāgavatam 8.2.9-13
de la gran personalidad (el Señor Śiva) — Śrīmad-bhāgavatam 8.12.33
de la gran personalidad, el gran devoto — Śrīmad-bhāgavatam 9.5.28
de la Suprema Personalidad de Dios — CC Ādi-līlā 6.64
de la gran alma — CC Madhya-līlā 10.146
mat-ātmanaḥ
cuya mente está siempre ocupada en Mí — CC Madhya-līlā 22.146
nirvṛta-ātmanaḥ
dichosa por naturaleza. — Śrīmad-bhāgavatam 3.26.7
para-ātmanaḥ
conocimiento acerca del Señor Supremo. — Śrīmad-bhāgavatam 3.23.53
parama-ātmanaḥ
de la Superalma — Śrīmad-bhāgavatam 3.4.33, Śrīmad-bhāgavatam 3.6.8
de Paramātmā — Śrīmad-bhāgavatam 3.29.36
de la Suprema Personalidad de Dios. — Śrīmad-bhāgavatam 4.11.16
la Superalma de todos — Śrīmad-bhāgavatam 4.24.79
de la Persona Suprema — Śrīmad-bhāgavatam 7.10.29
parikliṣṭa-ātmanaḥ
cuya mente está agitada — Śrīmad-bhāgavatam 3.22.8
prastobham ātmanaḥ
cuando fue instruida con vistas a su autorrealización — Śrīmad-bhāgavatam 9.19.26
prayata-ātmanaḥ
de alguien que tiene la conciencia pura. — Bg. 9.26
priya-ātmanaḥ
que es el más querido — Śrīmad-bhāgavatam 4.4.11
sa-ātmanaḥ
junto conmigo — Śrīmad-bhāgavatam 10.13.36
sarva-ātmanaḥ
de aquel que está presente en el corazón de todos — Śrīmad-bhāgavatam 1.9.21
del omnipresente — Śrīmad-bhāgavatam 2.1.35
de Tu Señoría, que todo lo penetras — Śrīmad-bhāgavatam 8.23.8
Tú eres la raíz de todo — Śrīmad-bhāgavatam 10.3.15-17
sāṅkhya-ātmanaḥ
el origen de todas las Escrituras védicas — Śrīmad-bhāgavatam 8.7.30
sūkara-ātmanaḥ
de la encarnación jabalí — Śrīmad-bhāgavatam 3.14.1
tathā ātmanaḥ
como el del alma autorrealizada. — Śrīmad-bhāgavatam 9.4.12
upta-ātmanaḥ
almas entregadas — Śrīmad-bhāgavatam 3.2.10
urukrama-ātmanaḥ
de aquel (de Prahlāda Mahārāja), cuya mente está constantemente dedicada a la Suprema Personalidad de Dios, que siempre realiza actividades extraordinarias — Śrīmad-bhāgavatam 7.11.1
viśva-ātmanaḥ
la Superalma de toda la creación — Śrīmad-bhāgavatam 9.6.14
viśvam ātmanaḥ
todo el cuerpo del universo — Śrīmad-bhāgavatam 4.8.80