Skip to main content

Word for Word Index

adānta-ātman
¡niño revoltoso! — Śrīmad-bhāgavatam 10.8.34
bahiḥ-antaḥ-ātman
¡oh, Superalma de todos!, ¡oh, testigo constante, interno y externo! — Śrīmad-bhāgavatam 8.6.14
bhūta-ātman
¡oh, vida y alma de cuantos viven en este mundo! — Śrīmad-bhāgavatam 8.7.21
sarva-bhūta-ātman
¡oh, Tú, que eres la Superalma! — Śrīmad-bhāgavatam 9.8.26
jīva-ātman
¡oh, entidad viviente! — Śrīmad-bhāgavatam 6.16.2
manda-ātman
¡oh, necio estúpido! — Śrīmad-bhāgavatam 7.8.5
¡oh, sinvergüenza sin inteligencia! — Śrīmad-bhāgavatam 7.8.11
¡oh, tú, que posees muy poco conocimiento! — Śrīmad-bhāgavatam 8.11.6
trayī-maya-ātman
¡oh, personificación de los tres Vedas! — Śrīmad-bhāgavatam 8.7.28
nirvāṇa-ātman
¡oh, personificación del nirvāṇa! — Śrīmad-bhāgavatam 3.25.29
parama-ātman
¡oh, Señor Supremo! — Śrīmad-bhāgavatam 3.20.26
¡oh, Superalma! — Śrīmad-bhāgavatam 4.24.68
sarva-ātman
¡oh, Alma de toda alma! — Śrīmad-bhāgavatam 3.18.26
sva-ātman
en Ti mismo — Śrīmad-bhāgavatam 3.4.16
en el ser — Śrīmad-bhāgavatam 3.14.28
a su propio ser — Śrīmad-bhāgavatam 3.28.36
viśva-ātman
¡oh, alma del universo! — Śrīmad-bhāgavatam 1.8.30, Śrīmad-bhāgavatam 1.8.41
yajña-ātman
¡oh, Señor del sacrificio! — Śrīmad-bhāgavatam 4.7.33
ātman
la entidad viviente — Śrīmad-bhāgavatam 1.10.21
el espíritu. — Śrīmad-bhāgavatam 2.7.5
el ser — Śrīmad-bhāgavatam 3.5.40
¡oh, Ser Supremo! — Śrīmad-bhāgavatam 3.5.51
¡oh, Causa Suprema! — Śrīmad-bhāgavatam 3.9.3
en Ti mismo — Śrīmad-bhāgavatam 3.21.19
en la entidad viviente — Śrīmad-bhāgavatam 4.7.30
en Sí mismo — Śrīmad-bhāgavatam 5.25.9
ātman (ātmani)
a la Suprema Personalidad de Dios Śrī Kṛṣṇa — Śrīmad-bhāgavatam 2.2.34
por sí solo — Śrīmad-bhāgavatam 2.5.5
a Su Yo — Śrīmad-bhāgavatam 2.5.21