Skip to main content

Word for Word Index

aja-ātmajaḥ
hijo de Brahmā. — Śrīmad-bhāgavatam 4.1.46-47
apratiratha-ātmajaḥ
the son of Apratiratha. — Śrīmad-bhāgavatam 9.20.6
nara-ātmajaḥ
el hijo de Nara. — Śrīmad-bhāgavatam 9.21.1
nṛpa-ātmajaḥ
hijo del rey. — Śrīmad-bhāgavatam 4.8.11
el hijo del rey — Śrīmad-bhāgavatam 4.8.76
el hijo del rey — Śrīmad-bhāgavatam 9.8.14
prathama-ātmajaḥ
de los primeros hijos — Śrīmad-bhāgavatam 9.23.20-21
priyavrata-ātmajaḥ
el hijo del rey Priyavrata — Śrīmad-bhāgavatam 5.20.2
el hijo de Mahārajā Priyavrata — Śrīmad-bhāgavatam 5.20.9
saha-ātmajaḥ
junto con su hija — Śrīmad-bhāgavatam 3.21.45-47
sunaya-ātmajaḥ
el hijo de Sunaya — Śrīmad-bhāgavatam 9.22.42
tat-ātmajaḥ
el hijo de él (de Karambhi) — Śrīmad-bhāgavatam 9.24.5
ātmajaḥ tataḥ
un hijo a continuación. — Śrīmad-bhāgavatam 9.23.14
tava ātmajaḥ
Tu hijo. — Śrīmad-bhāgavatam 10.2.41
virocana-ātmajaḥ
el hijo de Virocana — Śrīmad-bhāgavatam 5.24.18
ātmajaḥ
hijo — Śrīmad-bhāgavatam 6.14.29, Śrīmad-bhāgavatam 9.21.24
el hijo — Śrīmad-bhāgavatam 9.2.25, Śrīmad-bhāgavatam 9.2.34, Śrīmad-bhāgavatam 9.23.33
el hijo. — Śrīmad-bhāgavatam 9.9.30
el hijo de Balāka — Śrīmad-bhāgavatam 9.15.4
Kṛṣṇa, que ha nacido como hijo tuyo — Śrīmad-bhāgavatam 10.8.14
tu hijo — Śrīmad-bhāgavatam 10.8.19