Skip to main content

Word for Word Index

akhila-ātma
como el alma de todo — CC Ādi-līlā 4.72
como alma de todos — CC Madhya-līlā 8.163
ātma-bhāvitaḥ
que está en el corazón de todos — CC Madhya-līlā 11.118
ātma-bhūta-śabde
la palabra ātma-bhūtaCC Antya-līlā 7.28
ātma-bhūtena
que es una expansión de Su propio ser — CC Madhya-līlā 20.275
ātma-bhūtānām
para personas que realizan rigurosas austeridades y penitencias — CC Madhya-līlā 8.227, CC Madhya-līlā 9.132
para personas que realizan rigurosas austeridades y penitencias — CC Madhya-līlā 24.86
para personas que realizan rigurosas austeridades y penitencias, o para acompañantes personales — CC Antya-līlā 7.27
ātma-bhūyāya
para ser de una naturaleza semejante — CC Madhya-līlā 22.103
para ser de una naturaleza semejante — CC Antya-līlā 4.194
ātma-buddhi
concepto del yo — CC Ādi-līlā 7.123
considerar el ser — CC Madhya-līlā 6.173
ātma-daivam
su Deidad adorable. — CC Madhya-līlā 24.177
ātma-sukha-duḥkhe
la felicidad o aflicción personal — CC Ādi-līlā 4.174
dvija-ātma-jāḥ
los hijos del brāhmaṇaCC Madhya-līlā 8.146
ātma-dāsye
en Tu servicio personal. — CC Madhya-līlā 22.16
ātma-ghāta kaila
se ha suicidado — CC Antya-līlā 2.156
śāstra-guru-ātma-rūpe
en la forma de las Escrituras védicas, el maestro espiritual y la Superalma — CC Madhya-līlā 20.123
ātma-indriya-prīti
por complacer los propios sentidos — CC Ādi-līlā 4.165
ātma-jam
su propio hijo, nacido de su cuerpo. — CC Madhya-līlā 19.204, CC Antya-līlā 7.33
ātma-sama jñāna
la noción de igualdad — CC Madhya-līlā 19.225
ātma-jñāne
por el concepto del ser — CC Madhya-līlā 24.201
ātma-nindā kaila
se hizo reproches — CC Madhya-līlā 15.259
kailā ātma-samarpaṇa
se entregó plenamente — CC Antya-līlā 13.130
ātma-kanyā
mi hija — CC Madhya-līlā 5.71
ātma-kṛtam
hecho por él mismo — Śrīmad-bhāgavatam 1.19.1, CC Antya-līlā 9.77
hechos por él mismo — CC Madhya-līlā 6.261
ātma-kṛṣṇa-saṅga
relación personal con Kṛṣṇa — CC Madhya-līlā 8.213
kṛṣṇera ātma-svarūpa
idéntico a Kṛṣṇa — CC Antya-līlā 5.148
ātma-madhye
entre ellos — CC Madhya-līlā 25.22
ātma-mana
el cuerpo y la mente — CC Madhya-līlā 8.288
ātma-moham
ilusión del ser — CC Madhya-līlā 6.108
ātma-sama mānoṅ
yo consideré como miembros de mi familia. — CC Antya-līlā 9.125
para-ātma-niṣṭhā-mātra
sólo por la determinación de servir a Kṛṣṇa — CC Madhya-līlā 3.8
ātma-nikṣepa
entrega plena del ser — CC Madhya-līlā 22.100
ātma-nindā
acusarse a sí mismo — CC Madhya-līlā 6.201
ātma-nivedana
entregarse plenamente. — CC Madhya-līlā 22.121
ātma-nivedanam
consagrarlo todo (cuerpo, mente y alma) al servicio del Señor — CC Madhya-līlā 9.259-260
sarva-sva-ātma-nivedane
en consagrarse por entero — CC Madhya-līlā 22.136
para-ātma-niṣṭhām
devoción por la Persona Suprema, Kṛṣṇa — CC Madhya-līlā 3.6