Skip to main content

Word for Word Index

ātmā antaḥ-yāmī
la Superalma que mora en el interior — CC Ādi-līlā 2.18
antaḥ-ātmā-rūpe
en la forma de la Superalma — CC Ādi-līlā 5.85
brahma-ātmā
śabde–con las palabras brahma y ātmāCC Madhya-līlā 24.82
ātmā haite
que Él mismo — CC Ādi-līlā 6.100
que Su propia persona — CC Ādi-līlā 6.101
ātmā vai jāyate putraḥ
su persona aparece en la forma del hijo — CC Madhya-līlā 12.56
ātmā-rāmera mana
la mente de las personas autorrealizadas. — CC Madhya-līlā 17.139
nivedita-ātmā
un alma plenamente entregada — CC Madhya-līlā 22.103
un alma plenamente entregada — CC Antya-līlā 4.194
para-ātmā
la Superalma — CC Ādi-līlā 1.11, CC Ādi-līlā 5.109
prasanna-ātmā
plenamente dichoso — CC Madhya-līlā 8.65
plenamente dichoso — CC Madhya-līlā 24.132, CC Madhya-līlā 25.155
praśānta-ātmā
completamente satisfecho, libre de deseos — CC Madhya-līlā 19.150
completamente satisfecho, libre de deseos — CC Madhya-līlā 25.83
pāpa-ātmā
hombre pecador — CC Madhya-līlā 1.190
sarva-ātmā
omnipresente — CC Madhya-līlā 18.191
el Señor omnipresente, que está en el corazón de todos — CC Madhya-līlā 22.110
sāndra-ātmā
cuya naturaleza es muy condensada — CC Madhya-līlā 23.7
trayī-ātmā
cuya forma manifiesta los VedasCC Madhya-līlā 20.333
yata-ātmā
que ha controlado los sentidos y la mente — CC Madhya-līlā 23.106-107
ātmā-ārāma
satisfechos en sí mismos — CC Madhya-līlā 6.185
ātmā-ārāmāḥ
personas que obtienen placer en su posición trascendental en el servicio del Señor — CC Madhya-līlā 6.186
ātmā
la mente — Bg. 6.6, Bg. 6.6, CC Antya-līlā 14.41
una entidad viviente — Bg. 6.8, CC Antya-līlā 4.178
el alma — Bg. 10.20, Śrīmad-bhāgavatam 1.6.35, CC Madhya-līlā 20.161
el ser — Bg. 13.33, Bg. 15.17, Śrīmad-bhāgavatam 1.1.11, CC Madhya-līlā 10.55
la Superalma — Śrīmad-bhāgavatam 1.13.48, Śrīmad-bhāgavatam 2.1.39, Śrīmad-bhāgavatam 2.2.6, Śrīmad-bhāgavatam 2.4.19, Śrīmad-bhāgavatam 2.10.9, CC Antya-līlā 14.46, CC Antya-līlā 14.50
la Superalma — Śrīmad-bhāgavatam 3.9.22, Śrīmad-bhāgavatam 3.9.42, Śrīmad-bhāgavatam 4.16.19, Śrīmad-bhāgavatam 4.29.50, Śrīmad-bhāgavatam 4.31.13, Śrīmad-bhāgavatam 6.4.13, Śrīmad-bhāgavatam 7.3.30, Śrīmad-bhāgavatam 7.3.31, Śrīmad-bhāgavatam 7.4.22-23, Śrīmad-bhāgavatam 8.7.24, Śrīmad-bhāgavatam 9.1.8, Śrīmad-bhāgavatam 9.9.7, CC Ādi-līlā 1.3, CC Ādi-līlā 2.5, CC Ādi-līlā 2.30, CC Ādi-līlā 2.36, CC Ādi-līlā 2.50, CC Ādi-līlā 2.51, CC Ādi-līlā 2.60, CC Ādi-līlā 3.69, CC Ādi-līlā 6.23, CC Madhya-līlā 22.162, CC Madhya-līlā 25.133
ser — Śrīmad-bhāgavatam 3.25.38, Śrīmad-bhāgavatam 6.2.32, Śrīmad-bhāgavatam 7.2.60, Śrīmad-bhāgavatam 8.7.27, CC Ādi-līlā 4.56
Paramātmā — Śrīmad-bhāgavatam 3.28.41, CC Ādi-līlā 2.65
la entidad viviente — Śrīmad-bhāgavatam 3.32.38, CC Madhya-līlā 24.309
la fuerza viviente — Śrīmad-bhāgavatam 4.16.12, Śrīmad-bhāgavatam 5.22.5, CC Madhya-līlā 25.133
el alma — Śrīmad-bhāgavatam 4.29.17, Śrīmad-bhāgavatam 7.2.41, Śrīmad-bhāgavatam 7.2.45, Śrīmad-bhāgavatam 7.2.47, Śrīmad-bhāgavatam 7.3.33, Śrīmad-bhāgavatam 7.15.54, Śrīmad-bhāgavatam 8.7.25, Śrīmad-bhāgavatam 10.5.4, CC Madhya-līlā 24.78
la Superalma. — Śrīmad-bhāgavatam 7.3.31, CC Madhya-līlā 24.137, CC Madhya-līlā 25.138
el Paramātmā localizado — CC Ādi-līlā 2.6
Él mismo — CC Ādi-līlā 3.107
Mi propia persona — CC Ādi-līlā 6.102
de su propio ser — CC Madhya-līlā 10.32
ātmāCC Madhya-līlā 17.129
la Superalma. — CC Madhya-līlā 20.119