Skip to main content

Word for Word Index

niḥsārayām āsa
desterró — Śrīmad-bhāgavatam 9.6.9
prasādayām āsa
trató de calmar — Śrīmad-bhāgavatam 9.3.8
preṣayām āsa
rogó — Śrīmad-bhāgavatam 7.9.3
yaśodām preṣayām āsa
envió a madre Yaśodā a llamarles — Śrīmad-bhāgavatam 10.11.13
prāsayām āsa
satisfizo por entero — Śrīmad-bhāgavatam 6.17.16
prīṇayām āsa
ella le satisfizo — Śrīmad-bhāgavatam 9.3.10
pālayām āsa
preservar de la descomposición — Śrīmad-bhāgavatam 4.14.35
gobernó — Śrīmad-bhāgavatam 9.1.40
protegía — Śrīmad-bhāgavatam 9.2.3
pāyayām āsa
hizo que bebiesen — Śrīmad-bhāgavatam 8.9.21
alimentó al niño — Śrīmad-bhāgavatam 10.7.34
pūjayām āsa
adoración — Śrīmad-bhāgavatam 1.4.33
dio la bienvenida — Śrīmad-bhāgavatam 1.9.9
adorado — Śrīmad-bhāgavatam 1.9.10
ofrecieron adoración — Śrīmad-bhāgavatam 4.21.6
adoró — Śrīmad-bhāgavatam 7.15.78, Śrīmad-bhāgavatam 9.4.31-32
alabó — Śrīmad-bhāgavatam 10.1.52
ramayām āsa
complació — Śrīmad-bhāgavatam 9.24.63-64
samarcayām āsa
estaba adorando — Śrīmad-bhāgavatam 8.4.8
sandarśayām āsa
manifestó — Śrīmad-bhāgavatam 2.9.9
hizo ver — Śrīmad-bhāgavatam 4.19.20
santānayām āsa
comenzó de nuevo — Śrīmad-bhāgavatam 4.7.16
sañjanayām āsa
engendró — Śrīmad-bhāgavatam 6.6.1
saṁyojayām āsa
puestas a trabajar — Śrīmad-bhāgavatam 3.6.3
casó — Śrīmad-bhāgavatam 4.27.8
saṁślokayām āsa
descrito en versos. — Śrīmad-bhāgavatam 5.25.8
saṁśrāvayām āsa
volverlas audibles — Śrīmad-bhāgavatam 1.3.42
snāpayām āsa
bañó — Śrīmad-bhāgavatam 4.9.44
stambhayām āsa
paralizó — Śrīmad-bhāgavatam 9.3.25
sāntvayām āsa
apaciguó — Śrīmad-bhāgavatam 1.8.4
consoló — Śrīmad-bhāgavatam 1.9.48
tarkayām āsa
debatieron entre sí — Śrīmad-bhāgavatam 3.13.20
toṣayām āsa
trató de complacer — Śrīmad-bhāgavatam 6.1.64
upaveśayām āsa
se sentaron — Śrīmad-bhāgavatam 8.9.20
utpādayām āsa
engendrados — Śrīmad-bhāgavatam 4.22.53
engendró — Śrīmad-bhāgavatam 9.2.32
varṇayām āsa
describió — Śrīmad-bhāgavatam 1.9.28
contó — Śrīmad-bhāgavatam 9.15.37
vijñāpayām āsa
presentó — Śrīmad-bhāgavatam 1.19.12
vyañjayām āsa
ha manifestado — Śrīmad-bhāgavatam 3.12.32