Skip to main content

Word for Word Index

mahat āsīt
verdaderamente gigantesco — Śrīmad-bhāgavatam 10.6.14
manuḥ āsīt
pasó a ser Vaivasvata Manu — Śrīmad-bhāgavatam 9.1.2-3
na āsīt
no había — Śrīmad-bhāgavatam 9.10.53
āsīt
se manifestó — Śrīmad-bhāgavatam 1.3.2
le fue confiado — Śrīmad-bhāgavatam 1.4.22
era — Śrīmad-bhāgavatam 1.6.7, Śrīmad-bhāgavatam 1.16.17, Śrīmad-bhāgavatam 2.9.46
apareció — Śrīmad-bhāgavatam 1.6.16
hubo — Śrīmad-bhāgavatam 1.10.20, Śrīmad-bhāgavatam 10.11.55, CC Antya-līlā 8.49
existió — Śrīmad-bhāgavatam 1.10.21
ocurrió — Śrīmad-bhāgavatam 1.12.2
así se volvió — Śrīmad-bhāgavatam 1.15.28
así ocurrió — Śrīmad-bhāgavatam 2.5.26-29
se hizo así. — Śrīmad-bhāgavatam 2.7.30
mientras crecía — Śrīmad-bhāgavatam 2.8.8
fue creado — Śrīmad-bhāgavatam 2.10.26
ocurre — Śrīmad-bhāgavatam 3.4.2
existe. — Śrīmad-bhāgavatam 3.5.6
permaneció así — Śrīmad-bhāgavatam 3.8.10
había — Śrīmad-bhāgavatam 3.11.36, Śrīmad-bhāgavatam 3.12.54, Śrīmad-bhāgavatam 4.14.9, Śrīmad-bhāgavatam 4.25.10, Śrīmad-bhāgavatam 4.25.10, Śrīmad-bhāgavatam 6.2.24-25, Śrīmad-bhāgavatam 6.14.1, Śrīmad-bhāgavatam 6.14.6, Śrīmad-bhāgavatam 6.14.10, Śrīmad-bhāgavatam 7.1.48, Śrīmad-bhāgavatam 8.2.1, Śrīmad-bhāgavatam 8.3.5, Śrīmad-bhāgavatam 9.2.27, Śrīmad-bhāgavatam 9.3.2, CC Madhya-līlā 13.1, CC Madhya-līlā 13.160
apareció — Śrīmad-bhāgavatam 3.11.37, Śrīmad-bhāgavatam 6.6.5
generada — Śrīmad-bhāgavatam 3.12.45
hay — Śrīmad-bhāgavatam 3.13.36
pasó a estar — Śrīmad-bhāgavatam 3.14.51
ocurrió — Śrīmad-bhāgavatam 3.16.34
se produjo — Śrīmad-bhāgavatam 3.20.12
se volvió — Śrīmad-bhāgavatam 3.22.10, Śrīmad-bhāgavatam 6.9.5, Śrīmad-bhāgavatam 7.10.62, Śrīmad-bhāgavatam 8.5.36, Śrīmad-bhāgavatam 8.24.58
se quedó — Śrīmad-bhāgavatam 3.22.21
se sentía — Śrīmad-bhāgavatam 3.23.9
reposa — Śrīmad-bhāgavatam 3.33.4
era — Śrīmad-bhāgavatam 3.33.31, Śrīmad-bhāgavatam 4.11.17, Śrīmad-bhāgavatam 5.4.9, Śrīmad-bhāgavatam 6.7.22, Śrīmad-bhāgavatam 6.18.3-4, Śrīmad-bhāgavatam 7.4.16, Śrīmad-bhāgavatam 9.2.25
fueron visibles — Śrīmad-bhāgavatam 4.1.54-55
fue — Śrīmad-bhāgavatam 4.8.2, Śrīmad-bhāgavatam 4.24.1, Śrīmad-bhāgavatam 6.3.2, Śrīmad-bhāgavatam 8.1.20, Śrīmad-bhāgavatam 9.8.4, Śrīmad-bhāgavatam 9.21.22, CC Ādi-līlā 4.23, CC Ādi-līlā 17.293, CC Madhya-līlā 14.194
sucedió — Śrīmad-bhāgavatam 4.8.82
se manifestó — Śrīmad-bhāgavatam 4.10.14
se sintió — Śrīmad-bhāgavatam 4.13.42
nació — Śrīmad-bhāgavatam 4.14.43, Śrīmad-bhāgavatam 9.13.24, Śrīmad-bhāgavatam 9.24.26
hizo un voto — Śrīmad-bhāgavatam 4.21.13
fue posible — Śrīmad-bhāgavatam 4.22.7
permaneció — Śrīmad-bhāgavatam 4.24.10, Śrīmad-bhāgavatam 9.13.2, Śrīmad-bhāgavatam 10.3.46
estaba — Śrīmad-bhāgavatam 4.24.16, Śrīmad-bhāgavatam 6.14.10, CC Madhya-līlā 14.189