Skip to main content

Word for Word Index

sura-nara-mṛga-miśrita-jalacara-ākṛtibhiḥ
con diferentes formas del tipo de los semidioses, los seres humanos, los mamíferos, las mixtas y los seres acuáticos (las encarnaciones de Vāmana, el Señor Rāmacandra, Kṛṣṇa, Varāha, Hayagrīva, Nṛsiṁha, Matsya y Kūrma) — Śrīmad-bhāgavatam 6.9.40
madhukara-nikara-ākṛtibhiḥ
por los abejorros — Śrīmad-bhāgavatam 5.17.13
nāma-rūpa-ākṛtibhiḥ
con nombres, formas y cualidades — Śrīmad-bhāgavatam 5.3.4-5
ākṛtibhiḥ
por aspecto físico — Śrīmad-bhāgavatam 7.13.14
por rasgos corporales — Śrīmad-bhāgavatam 8.3.6