Skip to main content

Word for Word Index

gamana-āgamana
ir y venir — CC Madhya-līlā 1.19, CC Madhya-līlā 3.184
ir y regresar. — CC Madhya-līlā 25.240
āgamana haila
hubo llegada. — CC Madhya-līlā 21.63
kaila āgamana
vinieron. — CC Madhya-līlā 19.18, CC Antya-līlā 16.89
kailā āgamana
fue — CC Madhya-līlā 9.336
karilā āgamana
habéis venido. — CC Madhya-līlā 18.93
nīlācale āgamana
regresar a Jagannātha Purī (Nīlācala). — CC Madhya-līlā 25.261
prabhura āgamana
la llegada de Śrī Caitanya Mahāprabhu — CC Madhya-līlā 3.108
el regreso de Śrī Caitanya Mahāprabhu — CC Madhya-līlā 10.93
punaḥ-āgamana
ir allí de nuevo — CC Madhya-līlā 1.258
ir de nuevo — CC Madhya-līlā 1.260
tomāra āgamana
Tu aparición. — CC Madhya-līlā 3.33
Tu regreso — CC Madhya-līlā 10.99
āgamana
llegar — CC Madhya-līlā 1.94
venir. — CC Madhya-līlā 1.129
llegada — CC Madhya-līlā 1.131, CC Madhya-līlā 6.60, CC Madhya-līlā 10.18, CC Madhya-līlā 10.131, CC Antya-līlā 18.101
venir a Jagannātha Purī — CC Madhya-līlā 1.138
acerca de la llegada — CC Madhya-līlā 1.152
venida. — CC Madhya-līlā 1.212
ir. — CC Madhya-līlā 1.243
aparición. — CC Madhya-līlā 2.67
aparecer — CC Madhya-līlā 2.70
venida — CC Madhya-līlā 3.77, CC Madhya-līlā 8.31, CC Madhya-līlā 8.38, CC Madhya-līlā 8.236
venida aquí. — CC Madhya-līlā 3.184
sobre la llegada.CC Madhya-līlā 5.104
venir — CC Madhya-līlā 6.114, CC Madhya-līlā 9.328
la llegada — CC Madhya-līlā 6.219, CC Madhya-līlā 7.138, CC Madhya-līlā 9.339, CC Antya-līlā 5.27
el regreso — CC Madhya-līlā 9.319
regreso — CC Madhya-līlā 9.332
la llegada. — CC Madhya-līlā 10.68, CC Madhya-līlā 10.69
hay presencia aquí — CC Madhya-līlā 12.17
llegada. — CC Madhya-līlā 14.23