Skip to main content

Word for Word Index

adhvara-ādyaiḥ
mediante la ejecución de rituales védicos — Śrīmad-bhāgavatam 3.9.13
aṇimā-ādyaiḥ
encabezadas por aṇimāŚrīmad-bhāgavatam 10.13.52
gandha-mālya-ādyaiḥ
con incienso, collares de flores, etc. — Śrīmad-bhāgavatam 8.16.39
kharjūra-āmrātaka-āmra-ādyaiḥ
con kharjūras, āmrātakas, āmras y otros — Śrīmad-bhāgavatam 4.6.18
kumāra-ādyaiḥ
los Kumāras y otros — Śrīmad-bhāgavatam 3.32.12-15
nanda-ādyaiḥ
y otros, como Nanda — Śrīmad-bhāgavatam 6.4.35-39
sanandana-ādyaiḥ
los cuatro Kumāras, encabezados por Sanandana — Śrīmad-bhāgavatam 4.6.34
por personalidades de la talla de los cuatro Kumāras (Sanat-kumāra, Sanaka, Sanandana y Sanātana) — Śrīmad-bhāgavatam 9.8.23
ulūkhala-ādyaiḥ
y volteando al revés el mortero de moler especias — Śrīmad-bhāgavatam 10.8.30
utsmaya-ādyaiḥ
por tratos amistosos íntimos, risas y bromas. — Śrīmad-bhāgavatam 3.15.20
vyāsa-ādyaiḥ
por grandes sabios encabezados por Vyāsa — Śrīmad-bhāgavatam 1.8.46
yāma-ādyaiḥ
con Yāma y otros — Śrīmad-bhāgavatam 1.3.12
ādyaiḥ
etc. — Śrīmad-bhāgavatam 1.15.16
y otros — Śrīmad-bhāgavatam 3.30.26, Śrīmad-bhāgavatam 7.3.14
y otras cosas — Śrīmad-bhāgavatam 3.31.5
y las demás — Śrīmad-bhāgavatam 8.4.17-24