Skip to main content

Word for Word Index

agni-hotra-ādi
ceremonias rituales, como el agni-hotra-yajñaŚrīmad-bhāgavatam 7.15.48-49
aiśvarya-ādi
de todo tipo de opulencias — Śrīmad-bhāgavatam 5.20.40
nṛtya-gīta-ādi-aneka-arhaiḥ
con muchos y muy diversos medios de adoración, como la danza y el canto — Śrīmad-bhāgavatam 10.13.51
ādi-anta-vat
todo lo material tiene un principio y un fin — Śrīmad-bhāgavatam 5.10.11
ādi-anta
tanto al principio como al final — Śrīmad-bhāgavatam 6.16.36
ādi-anta-vantaḥ
todos los cuales tienen un principio y un final — Śrīmad-bhāgavatam 7.9.49
sunanda-nanda-ādi-anugaiḥ
de sirvientes como Sunanda y Nanda — Śrīmad-bhāgavatam 4.7.25
sunanda-ādi-anugaiḥ
por Sus seguidores, como Sunanda — Śrīmad-bhāgavatam 8.22.15
anāvṛṣṭi-ādi
como la escasez de lluvia — Śrīmad-bhāgavatam 5.22.13
śayyā-āsana-aśana-ādi
facilidades para dormir, sentarse o comer — Śrīmad-bhāgavatam 5.14.36
ādi-bhavaḥ
el Señor Brahmā, la criatura viviente original del universo — Śrīmad-bhāgavatam 7.3.22
deha-ādi-ātma-bhāva
el falso concepto corporal de la vida — Śrīmad-bhāgavatam 5.9.20
bhūta-ādi
ego material — Śrīmad-bhāgavatam 2.10.32
ādi-bhūtam gateṣu
entran en los elementos sutiles de la percepción sensorial — Śrīmad-bhāgavatam 10.3.25
ādi-bījāya
que es el origen o causa original de todo — Śrīmad-bhāgavatam 8.3.2
sālokya-ādi-catuṣṭayam
los cuatro tipos de liberación (sālokya, sārūpya, sāmīpya y sārṣṭi, por no hablar de sāyujya) — Śrīmad-bhāgavatam 9.4.67
ādi-daityau
demonios del principio de la creación — Śrīmad-bhāgavatam 3.17.16
deha-ādi
en los cuerpos denso y sutil — Śrīmad-bhāgavatam 4.29.Texts 29.1a-2a
ādi-devam
el origen de todos los semidioses — Śrīmad-bhāgavatam 7.6.17-18
ādi-devaḥ
el Señor primordial — Śrīmad-bhāgavatam 2.7.13
la primera encarnación del Señor — Śrīmad-bhāgavatam 2.7.41
el primer semidiós — Śrīmad-bhāgavatam 2.9.5
el primer semidiós. — Śrīmad-bhāgavatam 3.8.17
el primer semidiós — Śrīmad-bhāgavatam 5.1.7
el Señor original, o no diferente de la Suprema Personalidad de Dios original — Śrīmad-bhāgavatam 5.25.6
ādi-devāya
que eres la Personalidad de Dios original — Śrīmad-bhāgavatam 8.16.34
dharma-ādi
cuatro principios de liberación — Śrīmad-bhāgavatam 1.7.24
prácticas religiosas, etc. — Śrīmad-bhāgavatam 7.14.27-28
meru-ādi-giri-duhitaraḥ
hijas de las montañas, comenzando con Meru — Śrīmad-bhāgavatam 5.17.10
duḥsvapna-ādi
comenzando con los malos sueños de la noche — Śrīmad-bhāgavatam 8.4.15
śaṅkha-gadā-ādi
con una caracola, una maza, un disco y una flor de loto (en esos cuatro brazos) — Śrīmad-bhāgavatam 10.3.9-10
grāma-ādi
de pueblos, etc. — Śrīmad-bhāgavatam 4.18.32
śīla-ādi-guṇa-sampannāḥ
todos bendecidos con buena conducta y buenas características — Śrīmad-bhāgavatam 8.8.28
janma-ādi
creación, conservación y destrucción — Śrīmad-bhāgavatam 1.1.1
la creación, el mantenimiento y la aniquilación — Śrīmad-bhāgavatam 8.1.13
jaya-ādi
sonidos de ¡jaya!, etc. — Śrīmad-bhāgavatam 10.12.35
ādi-kacchapaḥ
como la tortuga suprema original — Śrīmad-bhāgavatam 8.7.10
kaivalya-ādi
como la liberación o la fusión en la refulgencia del Brahman — Śrīmad-bhāgavatam 10.6.39-40
kalā-ātma-vattva-ādi
de ser una encarnación directa del Señor — Śrīmad-bhāgavatam 5.15.6
ādi-kavaye
al primer ser creado — Śrīmad-bhāgavatam 1.1.1