Skip to main content

Word for Word Index

caidya-ādayaḥ
Śiśupāla, Dantavakra y otros — Śrīmad-bhāgavatam 7.10.40
dakṣa-ādayaḥ
encabezados por el rey Dakṣa — Śrīmad-bhāgavatam 4.29.42-44
comenzando con Dakṣa — Śrīmad-bhāgavatam 5.5.21-22
encabezados por Mahārāja Dakṣa — Śrīmad-bhāgavatam 8.6.15
dandaśūka-ādayaḥ
encabezados por las serpientes dandaśūkaŚrīmad-bhāgavatam 6.6.28
diti-ja-danu-ja-ādayaḥ
los demoníacos hijos de Diti, y los dānavas, otro tipo de demonios — Śrīmad-bhāgavatam 6.9.40
daṣka-ādayaḥ
Dakṣa, Marīci, Manu, etc. — Śrīmad-bhāgavatam 2.6.43-45
dharma-ādayaḥ
todos los cuatro principios del comportamiento religioso — Śrīmad-bhāgavatam 1.5.9
los tres principios del progreso material, es decir, las religión, el crecimiento económico y la complacencia de los sentidos — Śrīmad-bhāgavatam 7.6.25
dhṛtadevā-ādayaḥ
comenzando con Dhṛtadevā — Śrīmad-bhāgavatam 9.24.21-23
dhṛṣṭadyumna-ādayaḥ
encabezados por Dhṛṣṭadyumna — Śrīmad-bhāgavatam 9.22.3
draviṇaka-ādayaḥ
conocidos con los nombres de Draviṇaka, etc. — Śrīmad-bhāgavatam 6.6.13
evam ādayaḥ
incluso otras concepciones de la vida de este tipo — Śrīmad-bhāgavatam 7.15.43-44
gadā-ādayaḥ
hijos, comenzando con Gadā — Śrīmad-bhāgavatam 9.24.52
vaiṇya-gaya-ādayaḥ
Mahārāja Pṛthu, Mahārāja Gaya y otros — Śrīmad-bhāgavatam 8.19.23
gaṅgā-ādayaḥ
como el Ganges, el Yamunā, el Narmadā y el Kāverī — Śrīmad-bhāgavatam 7.14.29
sura-gaṇa-ādayaḥ
los semidioses y demás — Śrīmad-bhāgavatam 4.7.22
gaṇa-ādayaḥ
y gente en general — Śrīmad-bhāgavatam 4.13.48
graha-ādayaḥ
los distintos planetas — Śrīmad-bhāgavatam 5.23.3
guhyaka-ādayaḥ
los yakṣas, etc. — Śrīmad-bhāgavatam 4.19.5
harita-ādayaḥ
encabezados por losharitasŚrīmad-bhāgavatam 8.13.28
ijya-ādayaḥ
sacrificios — Śrīmad-bhāgavatam 8.5.15-16
indra-ādayaḥ
semidioses encabezados por Indra, el rey celestial — Śrīmad-bhāgavatam 2.1.29
y los semidioses encabezados por Indra — Śrīmad-bhāgavatam 6.13.2
janaka-ādayaḥ
Janaka y otros reyes — Bg. 3.20
jyotirdhāma-ādayaḥ
encabezados por el famoso Jyotirdhāma — Śrīmad-bhāgavatam 8.1.28
khasa-ādayaḥ
la provincia mongólica — Śrīmad-bhāgavatam 2.4.18
khaśa-ādayaḥ
khaśas y otros — CC Madhya-līlā 24.179, CC Madhya-līlā 24.209
sunanda-kumuda-ādayaḥ
encabezados por Sunanda y Kumuda — Śrīmad-bhāgavatam 7.8.37-39
kṣatriya-ādayaḥ
las demás secciones de la sociedad, empezando con los kṣatriyas.Śrīmad-bhāgavatam 4.22.46
maṇimat-mada-ādayaḥ
Maṇimān, Mada, etc. — Śrīmad-bhāgavatam 4.4.4
mahat-ādayaḥ
los cinco elementos, los sentidos y los objetos de los sentidos — Śrīmad-bhāgavatam 7.9.49
makara-ādayaḥ
el caimán y otros. — Śrīmad-bhāgavatam 3.10.24
seres acuáticos peligrosos, como los tiburones — Śrīmad-bhāgavatam 8.24.24
malaya-ādayaḥ
y otras, como Malayācala — Śrīmad-bhāgavatam 7.14.30-33
manu-ādayaḥ
los manus y demás dirigentes — Śrīmad-bhāgavatam 8.14.1, Śrīmad-bhāgavatam 8.14.3
manuja-ādayaḥ
los seres humanos y demás. — Śrīmad-bhāgavatam 6.14.3
martya-ādayaḥ
los seres humanos y otros — Śrīmad-bhāgavatam 8.12.10
marīci-ādayaḥ
grandes sabios encabezados por Marīci — Śrīmad-bhāgavatam 3.20.10
Marīci y los grandes sabios — Śrīmad-bhāgavatam 4.7.43