Skip to main content

Word for Word Index

abhaya-āśraya
¡oh, refugio de todos, libre de temor! — Śrīmad-bhāgavatam 10.2.39
acyuta-āśraya-janam
una persona que se ha refugiado en los pies de loto de Acyuta, el Señor Kṛṣṇa — Śrīmad-bhāgavatam 6.3.34
āśraya-avasakta
que se refugian — Śrīmad-bhāgavatam 5.14.28
tat-āśraya
a quienes esas enredaderas dan cobijo — Śrīmad-bhāgavatam 5.13.16
āśraya
refugio — Śrīmad-bhāgavatam 2.10.9, CC Madhya-līlā 6.59
refúgiate — Śrīmad-bhāgavatam 4.8.22
cuyo refugio — Śrīmad-bhāgavatam 6.9.36