Skip to main content

Word for Word Index

āśrama-abhyāśe
en las cercanías de su āśramaŚrīmad-bhāgavatam 9.1.34
bhava-pāntha-nija-āśrama-āptau
que es el logro del refugio de Kṛṣṇa para las personas que se hallan en el mundo material — Śrīmad-bhāgavatam 6.9.45
āśrama-coditāḥ
recomendadas para los cuatroāśramas. — Śrīmad-bhāgavatam 7.11.13
āśrama-dūṣaṇam
contaminación del āśrama. — Śrīmad-bhāgavatam 9.3.6
gṛha-āśrama
en la vida familiar — Śrīmad-bhāgavatam 5.14.18
kaṇva-āśrama-padam
to the residence of Kaṇva — Śrīmad-bhāgavatam 9.20.8-9
āśrama-maṇḍalam
ermita. — Śrīmad-bhāgavatam 3.24.25
āśrama-maṇḍale
ermitas. — Śrīmad-bhāgavatam 8.13.15-16
āśrama-padam
a la santa ermita — Śrīmad-bhāgavatam 3.21.37
al lugar de la ermita — Śrīmad-bhāgavatam 3.24.9
ermita — Śrīmad-bhāgavatam 4.1.22
al āśramaŚrīmad-bhāgavatam 5.8.7
el lugar de residencia — Śrīmad-bhāgavatam 8.18.9-10
en la morada — Śrīmad-bhāgavatam 9.15.23
sva-āśrama-padam
a sus propias ermitas respectivas — Śrīmad-bhāgavatam 4.14.35
āśrama-padāni
todas las ermitas — Śrīmad-bhāgavatam 5.7.10
sva-āśrama-paribhraṣṭam
que se extravió y está lejos de su āśramaŚrīmad-bhāgavatam 5.8.24
pulaha-āśrama-upavane
en los jardines de Pulaha-āśrama — Śrīmad-bhāgavatam 5.7.11
āśrama-sampadaḥ
la prosperidad de las hermosas ermitas. — Śrīmad-bhāgavatam 3.22.26-27
āśrama-sthām
que vivía en un āśramaŚrīmad-bhāgavatam 6.18.56
āśrama-upavane
jardín de la ermita — Śrīmad-bhāgavatam 5.8.17
varṇa-āśrama
la institución de cuatro castas y cuatro órdenes de vida — Śrīmad-bhāgavatam 1.2.13
las cuatro divisiones de niveles sociales y órdenes de cultivo espiritual — Śrīmad-bhāgavatam 3.7.29
el sistema de ocho órdenes sociales — Śrīmad-bhāgavatam 4.14.18
de la civilización ārya de cuatro varṇas y cuatro āśramasŚrīmad-bhāgavatam 7.2.12
relativas a las divisiones específicas materiales y espirituales de varṇa y āśramaŚrīmad-bhāgavatam 7.13.14
varṇa-āśrama-vatībhiḥ
por los seguidores de la institución de los cuatro varṇas y cuatro āśramasŚrīmad-bhāgavatam 5.19.10
varṇa-āśrama-ācāra
las prácticas del sistema de varṇāśramaŚrīmad-bhāgavatam 5.22.4
varṇa-āśrama-vataḥ
por seguir estrictamente los principios de varṇāśramaŚrīmad-bhāgavatam 5.26.30
varṇa-āśrama-ācāra-yutam
basados en los principios de las cuatro divisiones de la sociedad y las cuatro divisiones del progreso espiritual — Śrīmad-bhāgavatam 7.11.2
āśrama-viḍambanāḥ
imitar las distintas órdenes, y, por lo tanto, engañar — Śrīmad-bhāgavatam 7.15.38-39
āśrama-ādayaḥ
lugares de refugio, como Citrakūṭa — Śrīmad-bhāgavatam 7.14.30-33
āśrama-āyatana
y muchas ermitas — Śrīmad-bhāgavatam 5.17.13
āśrama
órdenes de vida — Śrīmad-bhāgavatam 1.3.13, Śrīmad-bhāgavatam 2.8.16
órdenes de la sociedad — Śrīmad-bhāgavatam 1.18.45
órdenes sociales — Śrīmad-bhāgavatam 3.12.35
de āśramasŚrīmad-bhāgavatam 3.21.52-54
del lugar en que meditaba — Śrīmad-bhāgavatam 5.2.4
en lugares habitados por ermitaños — Śrīmad-bhāgavatam 5.5.30
ermitas de personas santas — Śrīmad-bhāgavatam 7.2.14