Skip to main content

Word for Word Index

abhigacchanti
entran a — Īśo 3
abhūt
existen como — Īśo 7
adaḥ
ésa — Īśo Invocación
agne
¡oh mi Señor, poderoso como el fuego! — Īśo 18
aham
yo — Bg. 1.21-22, Bg. 1.23, Bg. 2.4, Bg. 2.12, Bg. 3.2, Bg. 6.33, Bg. 6.34, Bg. 11.41-42, Bg. 11.44, Bg. 11.46, Bg. 18.74, Bg. 18.75, Śrīmad-bhāgavatam 1.3.44, Śrīmad-bhāgavatam 1.3.44, Śrīmad-bhāgavatam 1.5.23, Śrīmad-bhāgavatam 1.5.26, Śrīmad-bhāgavatam 1.5.27, Śrīmad-bhāgavatam 1.5.31, Śrīmad-bhāgavatam 1.6.8, Śrīmad-bhāgavatam 1.6.10, Śrīmad-bhāgavatam 1.6.13, Śrīmad-bhāgavatam 1.6.14, Śrīmad-bhāgavatam 1.6.19, Śrīmad-bhāgavatam 1.6.25, Śrīmad-bhāgavatam 1.6.29, Śrīmad-bhāgavatam 1.6.30, Śrīmad-bhāgavatam 1.7.26, Śrīmad-bhāgavatam 1.8.51, Śrīmad-bhāgavatam 1.9.24, Śrīmad-bhāgavatam 1.9.42, Śrīmad-bhāgavatam 1.13.37, Śrīmad-bhāgavatam 1.13.39, Śrīmad-bhāgavatam 1.14.7, Śrīmad-bhāgavatam 1.16.26-30, Śrīmad-bhāgavatam 2.1.10, Śrīmad-bhāgavatam 2.5.6, Śrīmad-bhāgavatam 2.5.8, Śrīmad-bhāgavatam 2.5.9, Śrīmad-bhāgavatam 2.5.11, Śrīmad-bhāgavatam 2.5.17, Śrīmad-bhāgavatam 2.6.13-16, Śrīmad-bhāgavatam 2.6.23, Śrīmad-bhāgavatam 2.6.28, Śrīmad-bhāgavatam 2.6.32, Śrīmad-bhāgavatam 2.6.36, Śrīmad-bhāgavatam 2.6.37, Śrīmad-bhāgavatam 2.7.4, Śrīmad-bhāgavatam 2.7.39, Śrīmad-bhāgavatam 2.7.41, Śrīmad-bhāgavatam 2.7.42, Śrīmad-bhāgavatam 2.7.43-45, Śrīmad-bhāgavatam 2.8.3, Śrīmad-bhāgavatam 2.9.2, Śrīmad-bhāgavatam 2.9.29, Śrīmad-bhāgavatam 2.9.46, Śrīmad-bhāgavatam 9.6.41-42, Śrīmad-bhāgavatam 9.6.41-42, Śrīmad-bhāgavatam 10.8.15, Śrīmad-bhāgavatam 10.10.19, CC Madhya-līlā 1.206, CC Madhya-līlā 3.6, CC Madhya-līlā 5.1, CC Madhya-līlā 6.254, CC Madhya-līlā 7.143, CC Madhya-līlā 7.143, CC Madhya-līlā 8.73, CC Madhya-līlā 8.163, CC Madhya-līlā 17.80, CC Madhya-līlā 19.96, CC Madhya-līlā 19.134, CC Madhya-līlā 19.199-200, CC Madhya-līlā 20.160, CC Madhya-līlā 20.281, CC Madhya-līlā 20.304, CC Madhya-līlā 20.310, CC Madhya-līlā 20.316, CC Madhya-līlā 20.318, CC Antya-līlā 3.1, CC Antya-līlā 5.1, Īśo 16
akāyam
incorpóreo — Īśo 8
amṛtam
inmortalidad — Īśo 11, Īśo 14
indestructible — Īśo 17
andham
ignorancia crasa — Īśo 9
ignorancia — Īśo 12
andhena
por la ignorancia — Īśo 3
anejat
fijo — Īśo 4
anilam
la reserva total de aire — Īśo 17
antaḥ
dentro — Bg. 11.24, Bg. 13.16, Bg. 17.5-6, Śrīmad-bhāgavatam 1.2.31, Śrīmad-bhāgavatam 1.8.18, Śrīmad-bhāgavatam 1.11.13, Śrīmad-bhāgavatam 1.17.34, Śrīmad-bhāgavatam 2.2.23, Śrīmad-bhāgavatam 2.6.20, Śrīmad-bhāgavatam 2.10.23, Śrīmad-bhāgavatam 10.10.4, CC Madhya-līlā 1.76, Īśo 5
antike
muy cerca — Īśo 5
anupaśyataḥ
de aquel que ve a través de la autoridad, o aquel que ve constantemente así. — Īśo 7
anupaśyati
observa en forma sistemática — Īśo 6
anyat
diferente — Īśo 10, Īśo 10, Īśo 13, Īśo 13
anyathā
alternativa — Īśo 2
anyān
otros — Bg. 11.34, Śrīmad-bhāgavatam 1.3.17, Śrīmad-bhāgavatam 1.13.46, Īśo 4
apaḥ
lluvia — Īśo 4
apihitam
cubierta — Īśo 15
apāpa-viddham
profiláctico — Īśo 8
apāvṛṇu
por favor remueve — Īśo 15
arthān
deseables — Īśo 8
arṣat
moviéndose rápidamente — Īśo 4
asambhavāt
por adorar a lo que no es el Supremo — Īśo 13
asambhūtim
semidioses — Īśo 12
asau
como el Sol — Īśo 16
esa — Īśo 16
asmat
de nosotros — Īśo 18
asmi
soy. — Īśo 16
asmān
nosotros — Bg. 1.36, Īśo 18
asnāviram
sin venas — Īśo 8
asti
hay — Bg. 2.40, Bg. 2.42-43, Bg. 3.22, Bg. 4.31, Bg. 4.40, Bg. 6.16, Bg. 7.7, Bg. 8.5, Bg. 10.39, Bg. 10.40, Bg. 11.43, Bg. 16.13-15, Bg. 16.13-15, Bg. 18.40, Śrīmad-bhāgavatam 1.4.5, Śrīmad-bhāgavatam 1.5.5, Śrīmad-bhāgavatam 1.7.57, Śrīmad-bhāgavatam 1.8.29, Śrīmad-bhāgavatam 1.17.31, Śrīmad-bhāgavatam 2.1.38, Śrīmad-bhāgavatam 2.5.14, CC Madhya-līlā 2.45, CC Madhya-līlā 8.69, CC Madhya-līlā 20.344, CC Antya-līlā 8.67-68, El upadeśāmṛta 5, Īśo 2
asuryāḥ
destinados para los asuras — Īśo 3
asya
de esto — Bg. 2.40, Bg. 11.43, Īśo 5, Īśo 5
atha
ahora — Śrīmad-bhāgavatam 1.19.4, Śrīmad-bhāgavatam 2.10.14, Śrīmad-bhāgavatam 10.11.20, Īśo 17
atyeti
sobrepasa — Īśo 4
avaśiṣyate
permanece. — Bg. 7.2, Īśo Invocación