Skip to main content

Search

Śrīmad-bhāgavatam 10.13.61
En este verso es significativa la palabra agādha-bodham, que significa «pleno de conocimiento ilimitado». El conocimiento del Señor es ilimitado, …
Śrīmad-bhāgavatam 10.13.61
La palabra advayam, que significa «uno sin par», también es significativa. Cubierto por la māyā de Kṛṣṇa, Brahmā creía que …
Śrīmad-bhāgavatam 10.13.61
Brahmā veía ahora a Kṛṣṇa, la Suprema Personalidad de Dios, manifestándose en Vṛndāvana en la forma de un pastorcillo de …
Śrīmad-bhāgavatam 10.13.61
Kṛṣṇa actuaba como un actor de teatro. Como Brahmā tenía un poco de prestigio falso, y pensaba que poseía cierto …
Śrīmad-bhāgavatam 10.13.62
dṛṣṭvā tvareṇa nija-dhoraṇato ’vatīrya pṛthvyāṁ vapuḥ kanaka-daṇḍam ivābhipātya spṛṣṭvā catur-mukuṭa-koṭibhir aṅghri-yugmaṁ natvā mud-aśru-sujalair akṛtābhiṣekam
Śrīmad-bhāgavatam 10.13.62
El Señor Brahmā se postró tendiéndose como una vara, y como el color de su cuerpo es dorado, parecía una …
Śrīmad-bhāgavatam 10.13.62
Aquel que estaba ante Brahmā con la forma de un niño humano era en realidad la Verdad Absoluta, Parabrahman (brahmeti …
Śrīmad-bhāgavatam 10.13.62
El Señor Brahmā vio que Kṛṣṇa, en Su forma de pastorcillo de vacas, era Parabrahman, la causa original de todo, …
Śrīmad-bhāgavatam 10.13.62
Se menciona que Brahmā lavó los pies de Kṛṣṇa con sus lágrimas, y la palabra sujalaiḥ indica que sus lágrimas …
Śrīmad-bhāgavatam 10.13.63
utthāyotthāya kṛṣṇasya cirasya pādayoḥ patan āste mahitvaṁ prāg-dṛṣṭaṁ smṛtvā smṛtvā punaḥ punaḥ
Śrīmad-bhāgavatam 10.13.63
En una oración se afirma:
Śrīmad-bhāgavatam 10.13.63
śrutim apare smṛtim itare bhāratam anye bhajantu bhava-bhītāḥ aham iha nandaṁ vande yasyālinde paraṁ brahma