Skip to main content

Search

Śrīmad-bhāgavatam 10.13.61
El Señor Brahmā vio entonces a la Verdad Absoluta, que es uno sin par, que posee conocimiento pleno y es …
Śrīmad-bhāgavatam 10.13.62
dṛṣṭvā tvareṇa nija-dhoraṇato ’vatīrya pṛthvyāṁ vapuḥ kanaka-daṇḍam ivābhipātya spṛṣṭvā catur-mukuṭa-koṭibhir aṅghri-yugmaṁ natvā mud-aśru-sujalair akṛtābhiṣekam
Śrīmad-bhāgavatam 10.13.62
Nada más verle, el Señor Brahmā se apresuró a descender de su montura, el cisne, se postró en el suelo …
Śrīmad-bhāgavatam 10.13.63
utthāyotthāya kṛṣṇasya cirasya pādayoḥ patan āste mahitvaṁ prāg-dṛṣṭaṁ smṛtvā smṛtvā punaḥ punaḥ
Śrīmad-bhāgavatam 10.13.63
Levantándose y postrándose una y otra vez a los pies de loto del Señor Kṛṣṇa durante mucho tiempo, el Señor …
Śrīmad-bhāgavatam 10.13.63
śrutim apare smṛtim itare bhāratam anye bhajantu bhava-bhītāḥ aham iha nandaṁ vande yasyālinde paraṁ brahma
Śrīmad-bhāgavatam 10.13.64
śanair athotthāya vimṛjya locane mukundam udvīkṣya vinamra-kandharaḥ kṛtāñjaliḥ praśrayavān samāhitaḥ sa-vepathur gadgadayailatelayā
Śrīmad-bhāgavatam 10.13.64
Entonces, levantándose muy despacio y enjugándose las lágrimas de los ojos, el Señor Brahmā miró a Mukunda. El Señor Brahmā, …
La luz del bhāgavata 30
yoginām api sarveṣām mad-gatenāntarātmanā śraddhāvān bhajate yo māṁ sa me yuktatamo mataḥ
La luz del bhāgavata 40
dvāv imau puruṣau loke kṣaraś cākṣara eva ca kṣaraḥ sarvāṇi bhūtāni kūṭa-stho 'kṣara ucyate
La luz del bhāgavata 40
uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ yo loka-trayam āviśya bibharty avyaya īśvaraḥ
La luz del bhāgavata 40
yasmāt kṣaram atīto 'ham akṣarād api cottamaḥ ato 'smi loke vede ca prathitaḥ puruṣottamaḥ