Skip to main content

Search

Śrīmad-bhāgavatam 10.13.62
dṛṣṭvā tvareṇa nija-dhoraṇato ’vatīrya pṛthvyāṁ vapuḥ kanaka-daṇḍam ivābhipātya spṛṣṭvā catur-mukuṭa-koṭibhir aṅghri-yugmaṁ natvā mud-aśru-sujalair akṛtābhiṣekam
Śrīmad-bhāgavatam 10.13.63
utthāyotthāya kṛṣṇasya cirasya pādayoḥ patan āste mahitvaṁ prāg-dṛṣṭaṁ smṛtvā smṛtvā punaḥ punaḥ
Śrīmad-bhāgavatam 10.13.63
śrutim apare smṛtim itare bhāratam anye bhajantu bhava-bhītāḥ aham iha nandaṁ vande yasyālinde paraṁ brahma
Śrīmad-bhāgavatam 10.13.64
śanair athotthāya vimṛjya locane mukundam udvīkṣya vinamra-kandharaḥ kṛtāñjaliḥ praśrayavān samāhitaḥ sa-vepathur gadgadayailatelayā
La luz del bhāgavata 30
yoginām api sarveṣām mad-gatenāntarātmanā śraddhāvān bhajate yo māṁ sa me yuktatamo mataḥ
La luz del bhāgavata 40
dvāv imau puruṣau loke kṣaraś cākṣara eva ca kṣaraḥ sarvāṇi bhūtāni kūṭa-stho 'kṣara ucyate
La luz del bhāgavata 40
uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ yo loka-trayam āviśya bibharty avyaya īśvaraḥ
La luz del bhāgavata 40
yasmāt kṣaram atīto 'ham akṣarād api cottamaḥ ato 'smi loke vede ca prathitaḥ puruṣottamaḥ
La luz del bhāgavata 41
janma karma ca me divyam evaṁ yo vetti tattvataḥ tyaktvā dehaṁ punar janma naiti mām eti so 'rjuna
La luz del bhāgavata 41
avajānanti māṁ mūḍhā mānuṣīṁ tanum āśritam paraṁ bhāvam ajānanto mama bhūta-maheśvaram
CC Ādi-līlā Introducción
hiraṇmayena pātreṇa satyasyāpihitaṁ mukham tat tvaṁ pūṣann apāvṛṇu satya-dharmāya dṛṣṭaye
CC Ādi-līlā Introducción
namo mahā-vadānyāya kṛṣṇa-prema-pradāya te kṛṣṇāya kṛṣṇa-caitanya- nāmne gaura-tviṣe namaḥ