Skip to main content

Search

Las Enseñanzas de la Reina Kuntī
Introducción 1: La Persona Original 2: Más Allá de los Sentidos 3: La Mujer Más Inteligente de Todas 4: Acudiendo …
Las Enseñanzas de la Reina Kuntī
Introducción 1: La Persona Original 2: Más Allá de los Sentidos 3: La Mujer Más Inteligente de Todas 4: Acudiendo …
Las Enseñanzas de la Reina Kuntī
Introducción 1: La Persona Original 2: Más Allá de los Sentidos 3: La Mujer Más Inteligente de Todas 4: Acudiendo …
Introducción
La célebre y heroica figura de la reina Kuntī emerge de una explosiva era en la historia de la India …
1
La Persona Original kunty uvāca namasye puruṣaṁ tvādyam īśvaraṁ prakṛteḥ param alakṣyaṁ sarva-bhūtānām antar bahir avasthitam Śrīmatī Kuntī dijo: ¡Oh, …
2
Más Allá de los Sentidos māyā-javanikācchannam ajñādhokṣajam avyayam na lakṣyase mūḍha-dṛśā naṭo nāṭya-dharo yathā Estando más allá del alcance de …
3
La Mujer Más Inteligente de Todas tathā paramahaṁsānāṁ munīnām amalātmanām bhakti-yoga-vidhānārthaṁ kathaṁ paśyema hi striyaḥ Tú mismo desciendes a propagar …
4
Acudiendo a Kṛṣṇa, la Verdad Omnipresente kṛṣṇāya vāsudevāya devakī-nandanāya ca nanda-gopa-kumārāya govindāya namo namaḥ Por consiguiente, permítaseme ofrecer mis respetuosas …
5
La Visión de los Lotos namaḥ paṅkaja-nābhāya namaḥ paṅkaja-māline namaḥ paṅkaja-netrāya namas te paṅkajāṅghraye Mis respetuosas reverencias sean para Ti, …
6
El Amo de los Sentidos yathā hṛṣīkeśa khalena devakī kaṁsena ruddhāti-ciraṁ śucārpitā vimocitāhaṁ ca sahātmajā vibho tvayaiva nāthena muhur vipad-gaṇāt …
7
Situaciones de Peligro viṣān mahāgneḥ puruṣāda-darśanād asat-sabhāyā vana-vāsa-kṛcchrataḥ mṛdhe mṛdhe ’neka-mahārathāstrato drauṇy-astrataś cāsma hare ’bhirakṣitāḥ Mi querido Kṛṣṇa, Tu Señoría …
8
Que Vengan las Calamidades vipadaḥ santu tāḥ śaśvat tatra tatra jagad-guro bhavato darśanaṁ yat syād apunar bhava-darśanam Yo quiero que …