Skip to main content

Search

CC Ādi-līlā Introducción
hiraṇmayena pātreṇa satyasyāpihitaṁ mukham tat tvaṁ pūṣann apāvṛṇu satya-dharmāya dṛṣṭaye
CC Ādi-līlā Introducción
namo mahā-vadānyāya kṛṣṇa-prema-pradāya te kṛṣṇāya kṛṣṇa-caitanya- nāmne gaura-tviṣe namaḥ
CC Ādi-līlā Introducción
paras tasmāt tu bhāvo ’nyo ’vyakto ’vyaktāt sanātanaḥ yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati
CC Ādi-līlā Introducción
imaṁ vivasvate yogaṁ proktavān aham avyayam vivasvān manave prāha manur ikṣvākave ’bravīt
CC Ādi-līlā Introducción
sarva-yoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ tāsāṁ brahma mahad yonir ahaṁ bīja-pradaḥ pitā
CC Ādi-līlā 1.1
vande gurūn īśa-bhaktān īśam īśāvatārakān tat-prakāśāṁś ca tac-chaktīḥ kṛṣṇa-caitanya-saṁjñakam
CC Ādi-līlā 1.2
vande śrī-kṛṣṇa-caitanya- nityānandau sahoditau gauḍodaye puṣpavantau citrau śan-dau tamo-nudau
CC Ādi-līlā 1.3
yad advaitaṁ brahmopaniṣadi tad apy asya tanu-bhā ya ātmāntar-yāmī puruṣa iti so ’syāṁśa-vibhavaḥ ṣaḍ-aiśvaryaiḥ pūrṇo ya iha bhagavān sa svayam …
CC Ādi-līlā 1.4
anarpita-carīṁ cirāt karuṇayāvatīrṇaḥ kalau samarpayitum unnatojjvala-rasāṁ sva-bhakti-śriyam hariḥ puraṭa-sundara-dyuti-kadamba-sandīpitaḥ sadā hṛdaya-kandare sphuratu vaḥ śacī-nandanaḥ
CC Ādi-līlā 1.5
rādhā kṛṣṇa-praṇaya-vikṛtir hlādinī śaktir asmād ekātmānāv api bhuvi purā deha-bhedaṁ gatau tau caitanyākhyaṁ prakaṭam adhunā tad-dvayaṁ caikyam āptaṁ rādhā-bhāva-dyuti-suvalitaṁ naumi …
CC Ādi-līlā 1.6
śrī-rādhāyāḥ praṇaya-mahimā kīdṛśo vānayaivā- svādyo yenādbhuta-madhurimā kīdṛśo vā madīyaḥ saukhyaṁ cāsyā mad-anubhavataḥ kīdṛśaṁ veti lobhāt tad-bhāvāḍhyaḥ samajani śacī-garbha-sindhau harīnduḥ
CC Ādi-līlā 1.7
saṅkarṣaṇaḥ kāraṇa-toya-śāyī garbhoda-śāyī ca payo ’bdhi-śāyī śeṣaś ca yasyāṁśa-kalāḥ sa nityā- nandākhya-rāmaḥ śaraṇaṁ mamāstu