Skip to main content

Search

Śrīmad-bhāgavatam 10.13.62
dṛṣṭvā tvareṇa nija-dhoraṇato ’vatīrya pṛthvyāṁ vapuḥ kanaka-daṇḍam ivābhipātya spṛṣṭvā catur-mukuṭa-koṭibhir aṅghri-yugmaṁ natvā mud-aśru-sujalair akṛtābhiṣekam
Śrīmad-bhāgavatam 10.13.63
utthāyotthāya kṛṣṇasya cirasya pādayoḥ patan āste mahitvaṁ prāg-dṛṣṭaṁ smṛtvā smṛtvā punaḥ punaḥ
Śrīmad-bhāgavatam 10.13.63
śrutim apare smṛtim itare bhāratam anye bhajantu bhava-bhītāḥ aham iha nandaṁ vande yasyālinde paraṁ brahma
Śrīmad-bhāgavatam 10.13.64
śanair athotthāya vimṛjya locane mukundam udvīkṣya vinamra-kandharaḥ kṛtāñjaliḥ praśrayavān samāhitaḥ sa-vepathur gadgadayailatelayā
Śrīmad-bhāgavatam 9.24.58
mamaivāṁśo jīva-loke jīva-bhūtaḥ sanātanaḥ manaḥ ṣaṣṭhānīndriyāṇi prakṛti-sthāni karṣati
Śrīmad-bhāgavatam 9.24.58
yadā yadā hi dharmasya glānir bhavati bhārata abhyutthānam adharmasya tadātmānaṁ sṛjāmy aham
Śrīmad-bhāgavatam 9.24.58
asatyam apratiṣṭhaṁ te jagad āhur anīśvaram aparaspara-sambhūtaṁ kim anyat kāma-haitukam
Śrīmad-bhāgavatam 9.24.59
akṣauhiṇīnāṁ patibhir asurair nṛpa-lāñchanaiḥ bhuva ākramyamāṇāyā abhārāya kṛtodyamaḥ
Śrīmad-bhāgavatam 9.24.60
karmāṇy aparimeyāṇi manasāpi sureśvaraiḥ saha-saṅkarṣaṇaś cakre bhagavān madhusūdanaḥ
Śrīmad-bhāgavatam 9.24.61
kalau janiṣyamāṇānāṁ duḥkha-śoka-tamo-nudam anugrahāya bhaktānāṁ supuṇyaṁ vyatanod yaśaḥ
Śrīmad-bhāgavatam 9.24.62
yasmin sat-karṇa-pīyuṣe yaśas-tīrtha-vare sakṛt śrotrāñjalir upaspṛśya dhunute karma-vāsanām
Śrīmad-bhāgavatam 9.24.63-64
bhoja-vṛṣṇy-andhaka-madhu- śūrasena-daśārhakaiḥ ślāghanīyehitaḥ śaśvat kuru-sṛñjaya-pāṇḍubhiḥ