Skip to main content

Text 41

Text 41

Texto

Text

tato daśarathas tasmāt
putra aiḍaviḍis tataḥ
rājā viśvasaho yasya
khaṭvāṅgaś cakravarty abhūt
tato daśarathas tasmāt
putra aiḍaviḍis tataḥ
rājā viśvasaho yasya
khaṭvāṅgaś cakravarty abhūt

Palabra por palabra

Synonyms

tataḥ — de Bālika; daśarathaḥ — un hijo llamado Daśaratha; tasmāt — de él; putraḥ — un hijo; aiḍaviḍiḥ — llamado Aiḍaviḍi; tataḥ — de él; rājā viśvasahaḥ — nació el famoso rey Viśvasaha; yasya — de quien; khaṭvāṅgaḥ — el rey llamado Khaṭvāṅga; cakravartī — emperador; abhūt — fue.

tataḥ — from Bālika; daśarathaḥ — a son named Daśaratha; tasmāt — from him; putraḥ — a son; aiḍaviḍiḥ — named Aiḍaviḍi; tataḥ — from him; rājā viśvasahaḥ — the famous King Viśvasaha was born; yasya — of whom; khaṭvāṅgaḥ — the king named Khaṭvāṅga; cakravartī — emperor; abhūt — became.

Traducción

Translation

Bālika tuvo un hijo llamado Daśaratha; Daśaratha tuvo un hijo llamado Aiḍaviḍi, y de Aiḍaviḍi nació el rey Viśvasaha. El hijo del rey Viśvasaha fue el famoso Mahārāja Khaṭvāṅga.

From Bālika came a son named Daśaratha, from Daśaratha came a son named Aiḍaviḍi, and from Aiḍaviḍi came King Viśvasaha. The son of King Viśvasaha was the famous Mahārāja Khaṭvāṅga.