Skip to main content

Text 19

Sloka 19

Texto

Verš

śrī-rājovāca
kiṁ nimitto guroḥ śāpaḥ
saudāsasya mahātmanaḥ
etad veditum icchāmaḥ
kathyatāṁ na raho yadi
śrī-rājovāca
kiṁ nimitto guroḥ śāpaḥ
saudāsasya mahātmanaḥ
etad veditum icchāmaḥ
kathyatāṁ na raho yadi

Palabra por palabra

Synonyma

śrī-rājā uvāca — el rey Parīkṣit dijo; kim nimittaḥ — por qué razón; guroḥ — del maestro espiritual; śāpaḥ — maldición; saudāsasya — de Saudāsa; mahā-ātmanaḥ — de la gran alma; etat — esto; veditum — saber; icchāmaḥ — yo deseo; kathyatām — por favor, dime; na — no; rahaḥ — confidencial; yadi — si.

śrī-rājā uvāca — král Parīkṣit řekl; kim nimittaḥ — z jakého důvodu; guroḥ — duchovního učitele; śāpaḥ — prokletí; saudāsasya — Saudāsy; mahā- ātmanaḥ — velké duše; etat — to; veditum — vědět; icchāmaḥ — přeji si; kathyatām — prosím, pověz mi; na — ne; rahaḥ — důvěrné; yadi — jestliže.

Traducción

Překlad

El rey Parīkṣit dijo: ¡Oh, Śukadeva Gosvāmī!, Saudāsa era una gran alma; ¿por qué le maldijo su maestro espiritual, Vasiṣṭha? Deseo saberlo. Si no es un tema confidencial, explícamelo, por favor.

Král Parīkṣit řekl: “Ó Śukadevo Gosvāmī, proč Vasiṣṭha, jakožto duchovní učitel Saudāsy, tuto velkou duši proklel? Přeji si to vědět. Prosím, pověz mi to, pokud to není důvěrné.”