Skip to main content

Text 4

Text 4

Texto

Text

trasaddasyuḥ paurukutso
yo ’naraṇyasya deha-kṛt
haryaśvas tat-sutas tasmāt
prāruṇo ’tha tribandhanaḥ
trasaddasyuḥ paurukutso
yo ’naraṇyasya deha-kṛt
haryaśvas tat-sutas tasmāt
prāruṇo ’tha tribandhanaḥ

Palabra por palabra

Synonyms

trasaddasyuḥ — llamado Trasaddasyu; paurukutsaḥ — el hijo de Purukutsa; yaḥ — quien; anaraṇyasya — de Anaraṇya; deha-kṛt — el padre; haryaśvaḥ — llamado Haryaśva; tat-sutaḥ — el hijo de Anaraṇya; tasmāt — de él; prāruṇaḥ — llamado Prāruṇa; atha — a continuación, de Prāruṇa; tribandhanaḥ — su hijo, Tribandhana.

trasaddasyuḥ — by the name Trasaddasyu; paurukutsaḥ — the son of Purukutsa; yaḥ — who; anaraṇyasya — of Anaraṇya; deha-kṛt — the father; haryaśvaḥ — by the name Haryaśva; tat-sutaḥ — the son of Anaraṇya; tasmāt — from him (Haryaśva); prāruṇaḥ — by the name Prāruṇa; atha — then, from Prāruṇa; tribandhanaḥ — his son, Tribandhana.

Traducción

Translation

El hijo de Purukutsa fue Trasaddasyu, que fue padre de Anaraṇya. El hijo de Anaraṇya fue Haryaśva, el padre de Prāruṇa. Prāruṇa fue padre de Tribandhana.

The son of Purukutsa was Trasaddasyu, who was the father of Anaraṇya. Anaraṇya’s son was Haryaśva, the father of Prāruṇa. Prāruṇa was the father of Tribandhana.